@001 प्रज्ञापारमितोपदेशशास्त्रे आचर्यहरिभद्रकृता अभिसमयालङ्कारवृत्ति: स्फुटार्था सर्वाकारज्ञताधिकार: प्रथम: नम: सर्वबुद्धबोधिसत्त्वेभ्य: मंगलाचरणम् प्रज्ञापारमितायै यस्यास्तदलङ्कारकारिकाणाम् । सर्वालङ्करणार्थं क्रियते व्याख्या नमस्तस्यै ॥0.1॥ जगदासङ्गसङ्गेन त्वार्यासङ्गेन तायिना । आकर्ण्याजितनाथात्तन्महाशास्त्रं व्यभज्यत ॥0.2॥ जगद्धितपरो बन्धु: वसुबन्धु: स्वकाशयम् । चान्तर्ज्ञेयं समाश्रित्य तद्व्याख्यामकरोत्तत: ॥0.3॥ आर्यान्तर्गणित: ख्यातो विमुक्तिरिति तत्कृताम् । अकृतामिव तां द्रष्ट्वा चक्रेऽन्यां मध्यया धिया ॥0.4॥ ततो विमुक्तिसेनेन शास्त्राण्यप्राप्य सर्वश: | श्रद्धाभूमिस्थितेनापि व्याख्याता स्वमनीषया ॥0.5॥ एवं विद्वद्वरै: प्रोक्ते किञ्चन्नैयून्यमीक्ष्यते । अस्मिन् सर्वं सुसम्पन्नं महदाश्चर्यकारकम् ॥0.6॥ अयं सुदुर्लभ: पन्था: गम्भीरश्च यथार्थक: | सुविमृश्यश्च विद्वद्भि: प्राप्तो बुद्धानुकम्पया ॥0.7॥ @002 सर्वथा मम नास्त्येव गोचरोऽप्यहमुत्सहे । पुण्यविध्यनुकूलत्वात्स्वपरोपचिकीर्षया ॥0.8॥ आर्यमैत्रेय: सदाचारानुवृत्तिमात्मन: प्रख्यापयन् स्वप्रतिसंविज्ज्ञानेन प्रज्ञापारमिताविषयक: प्रसाद एव सर्वश्रेय: प्राप्तिप्रधानहेतुरित्यवधृत्य परं निरतिशयानन्तगुणरत्नाकरभगवत्यां प्रवर्तयितुं प्रसादोत्पादनाय तावदादौ यथागुणाभिधानपुर:सुरं जननीं नमस्कुर्वन्नाह- या सर्वज्ञतया नयत्युपशमं शान्तैषिण: श्रावकान् या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका । सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास् तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नम: ॥1.1॥ अनया कारिकया अस्या: अतिशयमाहात्म्यवत्त्वममिहितम् । तछ्रुत्वा तावच्छ्रद्धानुसारिण: अस्यां नि:संशयमचिरेण श्रद्धामुत्पादयन्ति । धर्मानुसारिणोऽपि एकानेकस्वभाववियुक्तत्वादित्यादिप्रमाणेन अनुत्पन्नवस्तुमार्गाकारपरिज्ञानकारिकार्थलक्षणजनन्यां बाधामदृष्ट्वा त्रिसर्वज्ञतास्वरूपत्रयात्मिका बुद्धादिनिर्मात्री प्रज्ञापारमितावश्यमेव सम्भविनीत्यवधृत्य तस्यां प्रसादमुत्पादयन्ति । तस्यां प्रसादेन तदगुणाभिलाषिण: उभयविधा अपि पुद्गला: तत्तदाश्रितप्रवचनधारणाद्यर्थं सर्वथा अत्यन्तमाद्रियन्ते । तत: श्रुतमयादिज्ञानोत्पादक्रमेण सुश्रेयोऽधिगता:भवन्ति । अत एव भगवत्यां प्रदास एव सर्वश्रेयोऽधिगमहेतु: | तत्र तिसृभि: सर्वज्ञताभिरष्टावर्था: सङ्गृहीता भवन्ति । ताभिश्च वक्षमाणविधिना सर्वार्था: सम्पत्स्यन्त इति मनसि निधाय त्रिसर्वज्ञताभि: प्रज्ञापारमितां स्तौति । श्रावक:, तत्पक्षनिक्षिप्त: किञ्चिद्विमोक्षाधिक: एकक्रम निर्दिष्ट: प्रत्येकबुद्धश्च निर्वाणभिलाषिणौ, तयो अनुत्पन्नसर्ववस्तुज्ञतया सोपधिनिरुपधिलक्षणद्विविधनिर्वाणप्रापिका या, यावत्संसारं जगद्धितकृतां बोधिसत्त्वानामनुत्पन्नसर्वमार्गज्ञतया सर्वलोकार्थसम्पादिका या, अनुत्पन्नसर्वाकारज्ञतया यया सङ्गता: संयतकाया: प्रधानयोगीश्वरा बुद्धा: सर्वथा चरितप्रतिपक्षसर्वधर्मचक्रान् प्रवर्तयन्ति । तस्यै श्रावकादिपरिवृतबुद्धानामुत्पायित्र्यै मात्रे नम: | एवं नमस्कारस्तुतिपूवकेणाभिसमयालङ्कारशास्त्रेण वस्तुप्रतिपक्षाकारेषु कस्मिंश्चिदेकस्मिन् (पक्षे) संगृहीते, प्रथमपक्षे तावत्तदर्थपरिश्रमवैयर्थ्यम् । तथा हि न हि तदस्ति इह प्रज्ञापारमितायां वस्तुजातं यन्न लक्षणशास्त्रेषु उक्तपूर्वम् । द्वितीये व्यवदानवस्तु (मात्र) सङ्ग्रहात्सांक्लेशिकवस्त्वसंग्रहाच्च न ज्ञायते कस्यायं प्रतिपक्ष इति । तृतीते निर्वस्तुकाकारमात्रसंग्रहादर्थाधिगमशून्यादिह किञ्चिदपि नोक्तमिति व्यर्थ एव (शास्त्ररचनायास:) इति नापरे @003 शङ्किष्यन्ते किमिति चेत् ? तन्न:, यतो हि यथाक्रमं श्रावकप्रत्येकबुद्धबोधिसत्त्वानुत्तरबुद्धानां त्रिसर्वज्ञतायां समस्ताभिसमयानां संग्रहणेन पक्षत्रयस्यापि संगृहीतत्वात् । यथा मध्यमजिनजनन्यां-"सुभूते श्रावकप्रत्येकबुद्धयो: सर्वज्ञता, बोधिसत्त्वानां मार्गज्ञता, तथागतार्हत्सम्यक्सम्बुद्धानां सर्वाकारज्ञता । भगवन् किमर्थं सर्वज्ञता श्रावकप्रत्येकबुद्धयो:? सुभूते सर्वे हि यावन्तो बाह्याभ्यन्तरधर्मा:, तावत एव श्रावकप्रत्येकबुद्धा जानन्ति, न तु मार्गेण, नापि सर्वाकारेण, अत: सर्वज्ञता श्रावकप्रत्येकबुद्धयोरिति । भगवन्, किमर्थं मार्गज्ञता बोधिसत्त्वानाम् ? सुभूते बोधिसत्त्वै:, यं श्रावकस्य मार्ग:, या: प्रत्येकबुद्धस्य मार्ग:, यो बुद्धस्य मार्ग: सर्वे मर्गा उत्पादयन्ते जायन्ते च । तेऽपि परिपूर्यन्ते, तेषां मार्गाणां क्रियापि क्रियते । न यावत्प्रणिधानपरिसमाप्ति:, सत्त्वपरिपाक:, बुद्धक्षेत्रपरिशुद्धिर्वा क्रियते, न तावत्तेषां सम्यग्भूतान्तसाक्षात्कार:, अत: मार्गज्ञता बोधिसत्त्वानाम् । भगवन्, किमर्थ सर्वाकारज्ञता तथागतस्यार्हत: सम्यक्सम्बुद्धस्य ? सुभूते, येन आकारेण येन लिङ्गेन, येन निमित्तेन प्रख्याता धर्मा:, तमाकारं तल्लिङ्गं तन्निमित्तं तथागता अवगच्छन्ति, अत: तथागतस्य अर्हत: सम्यक्सम्बुद्धस्य सर्वाकारज्ञतेति । "एवं संक्षिप्तायामपि (जिनजनन्यां)- "श्रावकभूमावपि शिक्षितुकामेनापि" इत्यादिकमाह । विस्तृतायामपि विस्तरेणाभिहितम् । तत्र सर्वज्ञता हि रूपादिधर्मानित्यताद्यधिष्ठाना आत्ममोहप्रहाणफला: मार्गज्ञता सर्वयाननिर्याणा तत्त्वासाक्षात्काराधिष्ठाना असंगृहीतसत्त्वसंग्रहादिफला:; सर्वाकारज्ञता सर्वधर्मानुत्पादाधिष्ठाना आकाशधातुपर्यन्ताविच्छिन्नसत्त्वार्थफला भूतान्ताधिगमवासनाप्रतिसन्धिप्रहाणात्मिका । इत्थमभिसमयालङ्कारे सर्ववस्तुप्रतिपक्षाकारसंग्रहणेनाशेषाभिसमयनिर्देश: कृत इतीदमुपपद्यते । ग्रन्थारम्भप्रयोजनम् मन्दधीजनानां तु विस्तृतमध्यमसंक्षिप्तासु भगवतीषु (संक्षिप्तमध्यविस्तृत) रुचिसम्पन्नसत्त्वहितेच्छया करुणामयेन तत्तज्जिनजनन्यां सकलप्रजापारमितार्थाष्टाभिसमयक्रमो देशित एव, भगवत आर्याजितजिनस्य तन्निदर्शने किं प्रयोजनमितिशङ्कानिराकरणार्थसन्देहोत्पादनेन प्रवृत्त्यङ्गं स्वीयशास्त्राभिधेयप्रयोजनप्रयोजनप्रयोजनान्तर्भूतसम्बन्धांश्च प्रदर्शयन्नाह- सर्वाकारज्ञतामार्ग: शासित्रा योऽत्र देशित: | धीमन्तो वीक्षिषीरंस्तमनालीढं परैरिति ॥1.2॥ स्मृतौ चाधाय सूत्रार्थं धर्मचर्या दशात्मिकाम् । सुखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम् ॥1.3॥ @004 इति । सर्वाकारज्ञतैव हि बुद्धत्वमार्ग इति सर्वेषामभिसमयानामुपलक्षणत्वात्तस्यामेव तात्पर्यम् । त्रिप्रातिहार्यै: सकलजनानुशासकेन भगवता जिनजननीत्रये योऽभिधेयो देशित:, स अभिधानाभिधेयोपायोपेयप्रतिपत्तिरूपेण सम्बद्ध:, बाह्येतरवीतरागादिभि: सर्वधर्मनैरात्म्यानभ्यस्तै: श्रुतमयादिप्रज्ञाक्रमेणानालीढ इति सुव्यवस्थापिते वासनासम्भूतस्मृतिज्ञाने बोधिचित्तदानप्रतिपत्त्याचारमष्टाभिसमयात्मकमशेषप्रज्ञापारमितासूत्रार्थं सम्यगाधाय सर्वत्रगधर्मधात्वधिगमलक्षणप्रमुदितभूम्यादयधिगमक्रमेण सर्वाकारं साक्षात्कुर्यादिति प्रयोजनप्रयोजनाय विनेया अभिलषितप्रज्ञापारमितार्थबोधिचित्तप्रतिपत्त्यादिलक्षणानि सुखेन प्रतिपत्सीरन्निति शास्त्रारम्भप्रयोजनम् ॥ प्रज्ञापारमिताया: कायिकव्यवस्थापनम् एवं सम्बन्धादीन् व्याहृत्य विनेयानां सुखेन प्रतिपत्तये सुप्रविभक्तस्यापि शास्त्रार्थस्य असंलुलितत्वेन व्याख्यानसौकर्यमवलोक्य पञ्चदशभि: कारिकाभि: समासव्यासनिर्देशेन प्रज्ञापारमिताया: कायिकव्यवस्थापनमाह प्रज्ञापारमिताष्टाभि: पदार्थै: समुदीरिता । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता तत: ॥1.4॥ सर्वाकाराभिसम्बोधो मूर्धप्राप्तोऽनुपूर्विक: | एकक्षणाभिसम्बोधो धर्मकायश्च तेऽष्टधा ॥1.5॥ चित्तोत्पादोऽववादश्च निर्वेधाङ्गं चतुर्विधम् । आधार: प्रतिपत्तेश्च धर्मधातुस्वभावक: ॥1.6॥ आलम्बनं समुद्देश: सन्नाहप्रस्थितिक्रिये । सम्भाराश्च सनिर्याणा: सर्वाकारज्ञता मुने: ॥1.7॥ श्यामीकरणतादीनि शिष्यखड्गपथौ च यौ । महानुशंसो दृङ्मार्ग ऐहिकामुत्रिकैर्गुणै: ॥1.8॥ कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिता: | परिणामेऽनुमोदे च मनस्कारावनुत्तमौ ॥1.9॥ निर्हार: शुद्धिरत्यन्तमित्ययं भावनापथ: | विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता ॥1.10॥ @005 प्रज्ञया न भवे स्थानं कृपया न शमे स्थिति: | अनुपायेन दूरत्वपायेनाविदूरता ॥1.11॥ विपक्षप्रतिपक्षौ च प्रयोग: समतास्य च । दृङ्मार्ग: श्रावकादीनामिति सर्वज्ञतेष्यते ॥1.12॥ आकारा: सप्रयोगाश्च गुणा दोषा: सलक्षणा: | मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गण: ॥1.13॥ समताभवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा । सर्वाकाराभिसम्बोध एष सोपायकौशल: ॥1.14॥ लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थिति: | चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विध: ॥1.15॥ प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि । आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभि: ॥1.16॥ मूर्धाभिसमयस्त्रेधा दशधा चानुपूर्विक: | एकक्षणाभिसम्बोधो लक्षणेन चतुर्विध: ॥1.17॥ स्वाभाविक: ससांभोगो नैर्याणिकोऽपरस्तथा । धर्मकाय: सकारित्रश्चतुर्धा समुदीरित: ॥1.18॥ इति । तत्र प्रथमकारिकाद्वयेन अष्टवस्तूनां संग्रहात्समासनिर्देश:, तत: त्रयोदशकारिकाभि: तस्यैवार्थ संगृह्य विस्तरेण व्याख्यानं भवति । इत्थं संक्षेपविस्तराभ्यां भाषितत्वेन सुभाषितम् । पिण्डार्थकारिकाणामेव शास्त्रप्रणेत्राऽचित्तोत्पाद: परार्थाय'-इत्यादिवक्ष्यमाणसकलशास्त्रेण व्याख्यास्यमानत्वात्तद्व्याख्यानेनैव व्याख्यानं सञ्चिन्त्य वीप्साभयेन नात्रैता व्याख्याता: | सर्वाकारज्ञता 1 चित्तोत्पाद: @006 इत्थं सकलपिण्डार्थ निर्दिश्य बोधिं प्राप्तुकामैर्बोधिसत्त्वै: फलभूतत्वात्सर्वाकारज्ञताधिगन्तव्येत्यादौ सर्वाकारज्ञतासंग्रहकारिकां व्याख्यातुकाम: सालम्बनं चित्तोत्पादस्वरूपमाह- चित्तोत्पाद: परार्थाय सम्यक्सम्बोधिकामता । बुद्धो भूत्वा यथाभव्यतया परार्थ प्रति यत्नं कुर्यामिति परार्थाय सम्यक्सम्बोध्यधिकामतालक्षण: प्रणिधिप्रस्थानस्वभावो द्विविधश्चित्तोत्पाद: | सम्यक्सम्बोधिकामता च तत्प्रार्थना कुशलो धर्मच्छन्दश्चैतसिक: | विशिष्टविषयप्रतिभासमुत्पद्यमानं चित्तं "चित्तोत्पाद:" इति कथं स (चैतसिक:) चित्तोत्पादो भवेत् ? सत्यमेतत् । किन्तु कुशलधर्मच्छन्दलक्षणायां प्रार्थनायां सत्यां बोधिचित्तमुत्पद्यत इति कारणेनात्र काय निर्दिष्टमेवं प्रार्थयितु: बोधिसत्त्वस्य सर्वे कुशला धर्मा वृद्धिं यान्तीति ज्ञापनाय चोपचार: समाश्रित इत्यदोष: | अन्यप्रकारेण प्रणिधानं प्रार्थना वा सम्यक्सम्बोधिकामता तत्सहचरितचित्तोत्पाद: प्रार्थनयातिदिश्यते । एवञ्च प्रणिधानसहगतं तच्चित्तमुत्पदयत इति ज्ञापनाय वा ॥ केयं सम्यक्संबोधि: ? कश्च परार्थो यत्कामतात्मको यदर्थश्चित्तोत्पाद इति चेत् ? उच्यते- समासव्यासत: सा च यथासूत्रं स चोच्यते ॥1.19॥ तिसृष्वपि जिनजननीषु प्रज्ञापारमितायां दानादौ च देयदायकप्रतिग्राहकाद्यनुपलब्धि: प्रतिपत्तव्येति ज्ञापनार्थकेन; यथाभव्यसर्वसत्त्वान्निर्वाणे, मत्सरिणश्च दानादौ प्रतिष्ठापयितुकामेनास्यां प्रज्ञापारमितायां प्रतिपत्तव्यमितिप्रदर्शनपरेण वचनेन (वाक्येन) सूत्रार्थाविरुद्धेन समासव्यासत: परार्था सम्यक्सम्बोधि: निर्दिष्टा । itthaM'cittotpAda: परार्थाय सम्यक्सम्बोधिकामताऽज्ञातव्या । सर्वाकरग्रन्थतात्पर्यार्थनिर्देशावसरे सर्वं कथितं तथापि बहुवक्तव्यमाशङ्क्य न (अत्र प्रधानत:) समुल्लिखितम् । एवं सालम्बनं चित्तोत्पादस्वरूपमभिधायेदानीं तस्य द्वाविंशतिप्रभेदान् द्वाभ्यामन्तरश्लोकाभ्यामाह- भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवै: | वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभि: ॥1.20॥ नृपगञ्जमहामार्गयानप्रस्रवणोदकै: | आनन्दोक्तिनदीमैधैर्द्वाविंशतिविध: स च ॥1.21॥ छन्दाशयाध्याशय-प्रयोग-दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञोपाय-कौशल-प्रणिधान-बल-ज्ञानाभिज्ञा-पुण्यज्ञान- बोधिपक्षानुकूलधर्म-करुणाविपश्यना-धारणीप्रतिभान-धर्मोत्सवैकयान-धर्मकायै: सहगत: (चित्तोत्पाद:) यथाक्रमं पृथिवी-कल्याणसुवर्ण-शुक्लपक्षवनचन्द्र-ज्वलन-महानिधान-रत्नाकर-महार्णव-वज्रपर्वतराज-भैषज्य-कल्याणमित्र- चिन्तामण्यादित्य-धर्ममधुरसंगीति-महाराज-कोष्ठागार-महामार्ग-यान प्रस्रवणोदकानन्दोक्ति-नदीधारा-मेघै:- @007 सदृश:; सर्वशुक्लधर्मप्रतिष्ठाभूतत्वात्, बोधिपर्यान्ताविकारित्वात्, सकलशुक्लधर्मविवृद्धिगमनात्, त्रिसर्वज्ञतावरणेन्धनदाहकत्वात्, सर्वसत्त्वसंतर्पणात्, गुणरत्नानामाश्रयभावात्, सर्वानिष्टोपनिपातैरक्षोभ्यत्वात्, संप्रत्ययदार्ढ्येनाभेद्यत्वात्, आलम्बनविक्षेपेणानिष्कम्प्यत्वात्, क्लेशज्ञेयावरणव्याधिप्रशमनात्, सर्वावस्थासु सत्त्वार्थापरित्यागात्, यथाप्रणिधानं फलसमृद्धे:, विनेयजनस्य परिपाचनात्, विनेयावर्जन करधर्मदेशकत्वात्, अव्याहतप्रभावत्वेन परार्थानुष्ठानात्, बहुपुण्यज्ञानसंभारकोशस्थानत्वात्, सर्वार्ययातानुयातत्वात्, संसारनिर्वाणान्यतरापातेन सुखसंवाहनात्, श्रुताश्रुतधर्मधारणादक्षयत्वात्, मोक्षकामानां विनेयानां प्रियश्रावणात्, असंभिन्न: परकार्यक्रियात्वात्, तुषितभवनवासादिसन्दर्शनयोग्यत्वात्यथासंख्यं भवति । ityevaM'bhUhemacandrajvalanaitira'tyAdibhi: द्वाविंशतिश्चित्तोत्पादा व्याख्याता: | तत्र प्रथमास्त्रयो मृदुमध्याधिमात्रतयादिकर्मिकभूमिसङ्गृहीता: | तत: एक: प्रथमभूमिप्रवेशमार्गसङ्गृहीत: | तदन्तरं दश प्रमुदितादिदशभूमिसङ्गृहीता दर्शनभावनामार्गगोचरा: | तत: पञ्च विशेषमार्गसङ्गृहीता: | तदन्तरं त्रयं चित्तोत्पादा: प्रयोगमौलपृष्ठद्वारेण बुद्धभूमिसङ्गृहीता: | इति चित्तोत्पादभेद: आदिकर्मिकभूमिमारभ्य यावदबुद्धभूमि सङ्गृहीत: | 2-अववाद: प्रसङ्गागत(चित्तोत्पाद)-भेदमभिधाय उत्पादितप्रथमादिबोधिचित्ताय यथाकालं बोधिसत्त्वाय प्रार्थितार्थबोधिचित्तोत्पादाय तदाक्षिप्तधर्मसिद्धये प्राप्तगुणपरिरक्षणेनाभिवृद्धये चोपदेशोऽववाद इत्यत आह- प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु । असक्तावपरिश्रान्तौ प्रतिपत्सम्परिग्रहे ॥1.22॥ चक्षु:षु पञ्चसु ज्ञेय: षड्स्वभिज्ञागुणेषु च । दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मक: ॥1.23॥ यथोक्तप्रभेदबोधिचित्तप्रतिपत्तौ संवृतिपरमार्थसत्यानतिक्रमेण श्रावकाद्यसाधारणतयाऽनुपलम्भयोगेन वर्तनमिति शिक्षणं प्रतिपत्त्यववाद: | दु:खे फलभूतरूपादिशून्यताप्रज्ञापारमितयोस्तथतारूपत्वादैकात्म्यमिति । समुदये शून्यताहेतुभूतरूपाद्योरव्यतिरिक्तत्वेन रूपादिर्न समुदयनिरोधसंक्लेशव्यवदानधर्मी इति । निरोधे शून्यतायामुत्पादनिरोधसंक्लेशव्यवदानहानिवृद्ध्यादिरहितायान्न रूपं यावन्नाविद्योत्पादो नाविद्यानिरोधो न बुद्धो बोधिरिति । मार्गे दानादिपारमिताभिरात्मनोऽध्यात्मशून्यतादीनां बहिर्धाशून्यतादिभि: पूर्वान्तापरान्तयोश्च परस्परं न युक्तायुक्तत्वेन प्रतिपत्तिरित्युपदेश: सत्याववाद: | @008 बुद्धे बुद्धबोध्योरेकत्वलक्षणत्वेन बुद्धकरधर्मलक्षणसर्वाकारज्ञताया अनुपलम्भे रूपाद्ययोजनेनालम्ब्यालम्बकसमताज्ञानमिति । धर्मे त्रिसर्वज्ञतासंगृहीतसमस्तवस्तुप्रतिपक्षाकारसङ्ग्रहै: सर्वधर्माणां सङ्गृहीतानां नि:स्वभावतेति । संघे बुद्धरत्नान्तर्गतत्वेनार्हद्वर्ज्येषु फलस्थप्रतिपन्नकभेदेन सप्तसु महापुरुषेषु प्रत्येकबुद्धेन सहाष्टासु मृद्विन्द्रियादिभेदेन विंशतिसंख्यावच्छिन्नेष्यार्यावैवर्त्तिकबोधिसत्त्वशैक्षेष्वनुत्पादतया प्रवृत्तिरित्युपदेशो रत्नत्रयाववाद: | आरब्धवीर्यतया यथोक्तार्थानुष्ठानं प्रति कायादिसुखल्लिकत्वेन कस्यचिदभिनिवेश: स्यादित्यसक्तौ कायादीनामस्वभावतया देशनाववाद: | चिरतरकालाभ्यासेनापि समीहितार्थानिष्पत्तावुत्त्रसनजातीयस्य परिखेद: स्यादित्यपरिश्रान्तौ रूपादेर्यावत्सम्यक्सम्बोधेरमननतया देशनाववाद: | दशदिगवस्थितबुद्धादिभ्य: प्रत्यर्थं मार्गोपदेशे गृह्यमाणे चित्तावलीनता स्यादिति प्रतिपत्सम्परिग्रहे धर्माणां प्रकृत्यजातत्वेन शिक्षणमववाद: | मांसवैपाकिकदिव्यप्रज्ञाधर्मबुद्धचक्षुषां यथासंख्यं प्रतिनियतवस्तुसर्वसत्त्वच्युत्युपपत्तिसर्वधर्माविकल्पानां सर्वार्यपुद्गलाधिगमसर्वाकारसर्वधर्माभिसम्बोधविषयाणां तथतयैकत्वेन प्रतिपत्तिरिति शिक्षणं पञ्चचक्षुरववाद: | ऋद्धिद्वियश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृत्यभिसंस्कारिकदिव्यचक्षुरास्रवक्षयज्ञानाभिज्ञानां पृथिवीकम्पनादिसर्वलोकधातुस्थसूक्ष्मतरशब्दश्रवणसरागादिपरचित्तपरिज्ञानस्वपर- पूर्वानेकजात्यनुस्मरणसर्वरूपदर्शनक्लेशज्ञेयावरणप्रहाणकारित्राणामादिशान्तत्वेनावबोध इति देशना षड्भिज्ञाववाद: | चतु:सत्यसङ्गृहीतषोडशक्षणस्वभावं दर्शनमार्गं धर्मान्वयज्ञानक्षान्तिज्ञानात्मकं सर्वधर्मनि:स्वभावबोधेन मायाकार इव सर्वत्रानभिनिविष्टमूर्तिस्तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन योगी विभावयतीति देशना दर्शनमार्गाववाद: | संस्कृतासंस्कृतयोरेकरूपत्वेन परस्परमशक्यव्यतिरेकप्रज्ञप्तिवद्यथोक्तदर्शनमार्गसंमुखीकृतवस्त्वव्यतिरेकालम्बनाद्दर्शनभावनयोरपृथग्भाव इति न लाक्षणिकं भावनामार्गव्यवस्थानम्, अथ च स तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन विभाव्यते प्रतीत्यसमुत्पादधर्मतयेति देशना भावनामार्गाववाद इत्येवं बोधिचित्ततदाक्षित्पधर्मस्वभावप्रज्ञापारमितायां या प्रतिपत्तिरनुपलम्भाकारा, तस्या यदालम्बनं चत्वार्यसत्यानि, य आश्रयस्त्रीणि शरणानि, यो विशेषगमनहेतुरसक्ति:, योऽव्यावृत्तिगमनहेतुपरिश्रान्ति:, योऽनन्ययानगमनहेतु: प्रतिपत्संपरिग्रह:, योऽपरप्रत्यगामित्वहेतु: पञ्च चक्षूंषि:, य: सर्वाकारज्ञतापरिपूरिहेतु: षडभिज्ञा:, यौ निष्ठाहेतू दर्शनभावनामार्गौ, तत्सर्वमववादप्रकरणे निर्दिष्टमेतावतैव सर्वोऽर्थ: सम्पन्न इति दशविधोऽववाद: | संघरत्नाधिकारे तत्सुबोधाय द्वौ अन्तरश्लोकौ इत्याह- मृदुतीक्ष्णेन्द्रियै श्रद्धादृष्टिप्राप्तौ कुलङ्कुलौ । @009 एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगा: ॥1.24॥ प्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा । दृष्टधर्मशम: कायसाक्षी खड्गश्च विंशति: ॥1.25॥ वक्ष्यमाणमार्गज्ञतासङ्गृहीतषोडशक्षणदर्शनमार्गमाश्रित्य श्रद्धाधर्मानुसारिभेदेन प्रथमफलप्रतिपन्नको द्विविध: | तत: स्रोत आपन्न: | ततो देवमनुष्यकुलंकुलत्वेन स एवान्यो द्विविध: | ततो द्वितीयफलप्रतिपन्नको मृदुतीक्ष्णेन्द्रिय एवैक: श्रद्धादृष्टिप्राप्त: | तत: सकृदागामी । तत: स एकवीचिकोऽपर: | ततं तृतीयफलप्रतिपन्नक: पूर्ववच्छद्धादृष्टिप्राप्त: | तत: अनागामी अन्तराभवे उपपद्य, अभिसंस्कारे अनभिसंस्कारे च परिनिर्वायीति चतुर्धा । ततमेवाकनिष्ठग: प्लुतार्धप्लुतसर्वस्थानच्युतत्वेनोर्ध्वावक्रान्तापरस्त्रिविध: | तत: स एव भवाग्रगस्तु रूपवीतरागो दृष्टधर्मशम: कायसाक्षीति अपरो द्विविध: | ततोऽर्हत्त्वफलप्रतिपन्नक: | तत: प्रत्येकबुद्ध इति विंशति: | 3- निर्वेधाङ्गम् लब्धाववादस्यैवमादिकर्मिकस्य निर्वेधाङ्गभवनमिति निर्वेधाङ्गमाह- आलम्बनत आकाराद्धेतुत्वात्सम्परिग्रहात् । चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् ॥1.26॥ श्रावकेभ्य: सखड्गेभ्यो बोधिसत्त्वस्य तायिन: | मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता ॥1.27॥ बोधिसत्त्वानां श्रुतादिप्रकर्षप्राप्तमोक्षभागीयश्रद्धादिलक्षणकुशलमूलादूर्ध्वं चतु:सत्यप्रतिवेधानुकूलानि च चतुर्निर्वेधभागीयानि लौकिकभावनामयानि ऊष्मप्राप्त इति कुशलमूलम्, ततो मूर्धप्राप्त:, तत: क्षान्तिप्राप्त:, ततोऽग्रधर्म इति मृद्वादिक्रमेण उत्पादोऽथवा बोधिसत्त्वसम्बद्धमृद्विन्द्रियादिपुद्गलभेदेन वक्ष्यमाणमृदुमध्याधिमात्रालम्बनविशिष्टवस्त्वात्मकचतु: सत्यालम्बनधर्मदर्शन- प्रतिपक्षत्वेनानभिनिवेशाद्याकारविशेषात्यानत्रयाधिगमहेतुत्वविशेषादुपायकौशलकल्याणमित्रलक्षणसम्परिग्रहाद्द र्शनभावनामार्गाभ्यां प्रहातव्या ग्राह्यग्राहकचतुर्विकल्पा: वक्षमाणनयसम्बन्धेनोत्पन्ना: श्रावकादीनामूष्मादिभ्यो विशिष्टा: | तेषामूष्मादिकुशलमूलं न्याये रूपणादिलक्षणवस्त्वात्मकचतु:सत्यालम्बनमात्मदर्शनप्रतिपक्षत्वेनानित्याद्याकारप्रतिपन्नं स्वयानाधिगमहेतुभूतं सम्परिग्रहरहितं, चतुर्विधो विकल्पोऽसंसृष्टो भवतीति व्यवस्थापनात् । बोधिसत्त्वानां निर्वेधभागीयानि उपायकौशलबलेन क्वचिथेतुना, क्वचित्फलेन, क्वचित्स्वरूपतया, क्वचिद्धर्मताकारेण यथाभव्यतया चतु:सत्यवस्त्वालम्बनमिति वेदितव्यम् । संक्षिप्तव्याक्यामात्रं वक्तुकामेन न प्रपञ्चितम् । यत इदमेव व्यवस्थापनं ह्यतोऽन्ययानमाश्रित्य कुत्रापि दूषणं नाभिधातव्यम् । @010 आलम्बनाकारयो: का विशेषता इत्यत आलम्बनाकारौ सप्तमि: अन्तरश्लोकैराह- आलम्बनमनित्यादि सत्याधारं तदाकृति: | निषेधोऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये ॥1.28॥ रूपाद्यायव्ययौ विष्ठास्थिती प्रज्ञप्त्यवाच्यते । तत्र मृदुन अनित्यादिषोडशाकारं दु:खादिचतु:सत्याधारमालम्बनम् । दु:खादिसत्याभिनिवेशालम्बनादीनां निषेध: तदाकृति: | यानत्रयाधिगमप्राप्तये हेतुभाव: सर्वेषामेवोष्मादीनां वेदितव्य: | अधिमुक्तिना तत्त्वमनस्कारेण च यथासंख्यं रूपादीनां प्रतिपत्ते: निषेधस्य चानुपलम्भनं न समनुदर्शनमिति मध्यस्यालम्बनम् । सर्वनामधेयाभावेन प्रबन्धविसदृशप्रबन्धसदृशप्रवृत्तिलक्षणयोरभाव इत्याकृति: | रूपमारभ्य यावदबुद्ध इति सर्वधर्मसाङ्केतिको व्यावहारिकधर्म इत्यधिमात्रस्यालम्बनम् । कुशलादिधर्मता न केनचिद्वचनीया इत्याकृति: | इत्यालम्बनाकारवन्निर्विकल्पज्ञानाग्ने: पूर्वरूपत्वादूष्मगतं त्रिविधम् । रूपादावस्थितिस्तेषां तद्भावेनास्वभावता ॥1.29॥ तयोर्मिथ:स्वभावत्वं तदनित्याद्यसंस्थिति: | तासां तद्भावशून्यत्वं मिथ: स्वाभाव्यमेतयो: ॥1.30॥ अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् । परीक्षणञ्च प्रज्ञाया: सर्वस्यानुपलम्भत: ॥1.31॥ इति । अत्र स्वभावशून्यतया रूपादीनां रूपादिस्वभावेनापगतस्वभावता, तत: रूपाद्यस्थानमिति मृदुन आलम्बनम् । परमार्थेन रूपादिसर्वधर्मशून्यतयो: परस्परमेकं रूपमिति शून्यतायामनित्यत्वादीनामभावेन रूपादौ न नित्यानित्यादिभि: स्थानमित्याकार: | धर्मधातुरूपतयानित्यादिशून्यतानां स्वनि:स्वभावत्वादनित्यादिशून्यतानां परस्परमैकात्म्यमिति मध्यस्यालम्बनम् । यं स्वभावप्रतिषेधेनास्वीकारो रूपादीनां स आकार इति । स्वभावाभावतयैव नीलादिनिमित्तादर्शनं रूपादीनामिति अधिमात्रस्यालम्बनम् । सम्यग्धर्मप्रविचयत्वेन प्रज्ञाया: सर्ववस्तुनोऽनुपलम्भतया निरूपणमित्याकार: | इत्यालम्बनाकारवच्चलकुशलमूलमूर्धत्वान्मूर्धगतं त्रिविधम् । @011 रूपादेरस्वभावत्वं तदभावस्वभावता । तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता ॥1.32॥ तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञताम् । इति । अत्र शून्यता रूपलक्ष्यलक्षणयोरेकत्वेनास्वभावो रूपादीनामिति मृदुन आलम्बनम् । आलम्बकजनं प्रति अभावस्वभावता रूपादीनामित्याकार: | प्रकृत्यस्वभावत्वेन रूपादीनामनुत्पादानिरोधाविति(मध्यस्य)आलम्बनम् । सर्वधर्मस्वरूपावबोधेन कायादीनां सर्वाकारविशुद्धिरित्याकार: | स्वसामान्यलक्षणानुपपत्त्या सर्वधर्माणामनिमित्तत्वमिति अधिमात्रस्यालम्बनम् । प्रकृत्यैव रूपादिनिमित्तानामाश्रयरहितत्वेनाधिमोक्षमनस्कारानधिमोक्षतत्त्वमनस्कारापरिज्ञानमिति आकार: | इत्यालम्बनाकारवदपायाभावेनाधिमात्रधर्मक्षमणात्क्षान्तिगतं त्रिविधम् । समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षय: ॥1.33॥ मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना । इति निर्वेधभागीयं मृदुमध्याधिमात्रत: ॥1.34॥ इति । अत्र सर्वधर्माणामनुत्पादस्य वीरंगमादीनाञ्च समाधिर्भावनीय इति मृदुन आलम्बनम् । स्वप्रणिधानपुण्यज्ञानधर्मधातुबलेनानाभोगात्सर्वलोकधातुषु यथाभव्यतया समाधेर्व्यापार: प्रवर्तत इत्याकार: | धर्मतैषा सम्यक्प्रतिपन्नसमाधेर्योगिनो बुद्धैर्व्याकरणं क्रियत इति मध्यस्यालम्बनम् । सर्वविकल्पानुपपत्त्या विदितसमाधिस्वरूपस्य बोधिसत्त्वस्याहं समाहितमित्यादिज्ञानं न सम्भवतीत्याकार: | धर्मतया समाधिबोधिसत्त्वप्रज्ञापारमितार्थत्रयस्य परस्परमेकं रूपमित्यधिमात्रस्यालम्बनम् । सर्वधर्माविद्यमानत्वेन समाधेरविकल्पनं परमोपाय इत्याकार: | इत्यालम्बनाकारवल्लौकिकसर्वधर्माग्रत्वादग्रधर्माख्यं त्रिविधम् । आलम्बनमनित्यादि सत्याधारमतिरिच्य आलम्बनविशिष्टाकारयो: धर्मधर्म्यभिधाने सत्यपि आलम्बनविशिष्टाकारयो: धर्माभिधानेन सर्वत्र उच्यमाने ऋते विशिष्टान्तरपरिहारापरिहारौ नानयो: कश्चित्प्रतिविशेष इति न्यायात् । अथवा कारिकाच्छन्दानुरोधेन भिन्नाभिधानेऽपि अभिनिवेशादिनिषेधयुक्तयो: तत्त्वत: विधानप्रतिषेधरहितत्वाद्दु:खादिसत्यान्तर्गतमेवालम्बनमाकारश्च क्रियेते । तथैवापरत्रापि बोद्धव्यम् । चतुर्विकल्पसंयोगस्य स्फुटार्थावबोधाय द्वौ अन्तरश्लोकौ आह- @012 द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षत: | मोहराश्यादिभेदेन प्रत्येकं नवधा तु स: ॥1.35॥ इति । सांक्लेशिकवस्त्वधिष्ठानत्वेन प्रतिपक्षाधिष्ठानत्वेन च प्रकारद्वयेऽविद्याव्यवदानस्कन्धादिप्रभेदा नवधा । द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मत: | स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा ॥1.36॥ इति । अत्र पुद्गलद्रव्यसत्पुरुषप्रज्ञप्तिसदुपलम्भत्वेन द्विविधो ग्राहकविकल्पोऽपि । स्वतन्त्रात्मस्कन्धाद्युपलम्भेन प्रत्येकं नवप्रकारो भवति । तत्रायमेव संक्षेपार्थ:-संक्लेशवस्त्वधिष्ठाना: (यथा)-अविद्या-रूपादि-स्कन्ध-नामरूपाभिनिवेशान्तद्वयसक्ति- संक्लेशव्यवदानाज्ञानार्यमार्गाप्रतिष्ठानोपलम्भात्मादि-विशुद्ध्युत्पादादिग्राह्यविकल्पा: | प्रतिपक्षाधिष्ठाना-राश्यायद्वार-गोत्रोत्पाद-शून्यता-पारमितार्थ-दर्शन-भावनाशैक्षमार्गाश्चेति ग्राह्यविकल्पा: | पुद्गलद्रव्यसदधिष्ठाना:-स्वतन्त्रात्मैक-कारण-द्रष्टाद्यात्म-संक्लेश-वैराग्य-दर्शन-भावना-कृतार्थाधाराश्चेति ग्राहकविकल्पा: | प्रज्ञप्तिसत्पुरुषाधिष्ठाना:-स्कन्धायतन-धातु-प्रतीत्यसमुत्पाद-व्यवदान-दर्शन-भावना-विशेषाशैक्षमार्गाश्चेति ग्राहकविकल्पा: | इत्येवं चतुर्विकल्पाश्चतुर्निवेधभागीयैर्यथाक्रमं संयुक्ता भवन्ति । सम्बद्धकारिकानुसारमुक्तपूर्वेऽपि सम्परिग्रहे तद्बलेन यथोक्तविशेषो भवतीति दर्शनाय तदनन्तरमन्तरश्लोक:- चित्तानवलीनत्वादि नै: स्वाभाव्यादिदेशक: | तद्विपक्षपरित्याग: सर्वथा सम्परिग्रह: ॥1.37॥ चित्तानबलीनत्वानुत्त्रासादिनोपायकौशल्येन यथाशयं मात्सर्यादिविपक्षधर्मवियुक्त: समस्तवस्तुनैरात्म्यादिदेशक: कल्याणमित्रमिति सम्परिग्रह: | 4- प्रतिपत्तेराधार: प्रतिपत्तिमतो यथोक्तनिर्वेधभागीयमन्यदपि दर्शनमार्गादिकमिति प्रतिपत्तेराधारमाह- षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयो: | @013 तयो: पर्युपयोगस्य प्रज्ञाया: कृपया सह ॥1.38॥ शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च । ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते ॥1.39॥ तत्रादौ तावच्चतुर्विधलौकिकनिर्वेधभागीयानामुत्पादाधार: | ततो लोकोत्तरदर्शनभावनामार्गयो: | ततस्तदुत्पत्तिबलेन चौरनिष्कासनकपाटपिधानवत्समकालं समस्तप्रतिपक्षोत्पादविपक्षनिरोधयो: | ततस्तदनुपलब्ध्या तदुत्पादनिरोधयुक्तविकल्पापगमस्य । ततं पूर्वप्रणिधानदानाद्युपायकौशल्यबलेन संसारनिर्वाणाप्रतिष्ठानयो: प्रज्ञाकरुणयो: | ततस्तदुत्पत्त्या श्रावकाद्यसाधारणधर्मस्य । ततो यथाशयमवतारणाद्यभिसन्धिद्वारेण यानत्रयप्रतिष्ठापनलक्षणपरार्थानुक्रमस्य । ततो यावदासंसारं निर्निमित्तानाभोगपरार्थज्ञानस्य चाधार: | अयमेवानुक्रम: | अनेनैव सर्व पुरुषार्था: सम्पद्यन्ते । प्रतिपत्तिधर्मावस्थान्तरभेदेन त्रयोदशविधो बोधिसत्त्वो यथोक्तधर्माधारो धर्मधातुस्वभाव एव गोत्रमिति निर्दिष्टम् । यदि धर्मधातोरेवार्यधर्माधिगमाय हेतुत्वात्तदात्मको बोधिसत्त्व: प्रकृतिस्थमनुत्तरबुद्धधर्माणां गोत्रम्, तदा tatsAmAnyavartitvAd'na बोधिसत्त्व एवेति' मन्दबुद्धि पुरुषं प्रत्याशंक्य अन्तरश्लोकमाह- धर्मधातोरसम्भेदाद्गोत्रभेदो न युज्यते । यथा श्रावकयानाद्यधिगमक्रमेणालम्बेत तथार्यधर्माधिगमाय धर्मधातोर्हेतुभावेन व्यवस्थापनाद्गोत्रत्वेन व्यपदेश इत्यपि समाधि: दृश्यते, तथापि सौकर्यात्लौकिकदृष्टान्तेनापि समाध्यन्तरमाह- आधेयधर्मभेदात्तु तद्भेद: परिगीयते ॥1.40॥ यथैकमृद्द्रव्याभिनिर्वृत्तैकतेज: परिपक्वाधारघटादेराधेयक्षौद्रशर्करादिभाजनत्वेन भेदस्तद्बद्यानत्रयसङ्गृहीताधिगन्तव्याधेयधर्मनानात्वेनाधारनानात्वं निर्दिष्टमिति । 5- आलम्बनम् @014 यथोक्तप्रतिपत्त्याधारस्य किमालम्बनमित्याह- आलम्बनं सर्वधर्मास्ते पुन: कुशलादय: | लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मता: ॥1.41॥ सास्रवानस्रवा धर्मा: संस्कृतासंस्कृताश्च ये । शिष्यसाधारणा धर्मा ये चासाधारणा मुने: ॥1.42॥ तत्रादौ तावत्सामान्येन (सर्वधर्मा:) कुशलाकुशलाव्याकृता: यथाक्रमं श्रामण्यताप्राणातिपाताद्यव्याकृतकायकर्मादय: | ततस्तेषामेव लौकिकादिद्विविधस्यावशिष्टाश्चत्त्वारो भेदा:, यथासंख्यं बालपृथग्जनसम्बद्धा: पञ्च स्कन्धा:, सर्वार्यजनसंगृहीतानि चत्वारि ध्यानानि, आत्मदर्शनाप्रतिपक्षत्वेन पञ्चोपादानस्कन्धा: | तद्दर्शनप्रतिपक्षत्वेन चत्वारि स्मृत्युपस्थानानि । हेतुप्रत्ययाधीना: कामादिधातव: | कारणानपेक्षा: तथता । सर्वार्यजनसन्तानप्रभवानि चतुर्ध्यानानि । सम्यक्सम्बुद्धसन्तानोदयधर्मीणि दशबलानि इत्येवमधिगमानुक्रमेण सर्वधर्मा यथावदालम्ब्यन्त इत्यालम्बनमेकादशविधम् । 6-समुद्देश: तादृशालम्बनप्रतिपत्ते: क: समुद्देश इति समुद्देशमाह- सर्वसत्त्वाग्रता चित्तप्रहाणाधिगमत्रये । त्रिभिर्महत्त्वैरुद्देशो विज्ञेयोऽयं स्वयम्भुवाम् ॥1.43॥ सर्वथा सर्वाकारज्ञतापरिज्ञानेन भविष्यद्बुद्धबोधिसत्त्वानां सर्वसत्त्व (राशि)-अखिलसत्त्व (निकाय)- अग्रताचित्तमहत्त्वं प्रहाणमहत्त्वमधिगममहत्त्वञ्चाधिकृत्य प्रतिपत्तौ प्रवृत्तत्वान्महत्त्वान्महत्त्वत्रययुक्तत्वाच्च त्रिविध: समुद्देशो ज्ञातव्य: | 7- सन्नाहप्रतिपत्ति: इत्येवं प्रतिपत्त्याधारादीनभिधाय किञ्च तत्स्वरूपमिति चेत्? सा त्रिसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना, सर्वाकाराभिसम्बोधादौ चतुर्विधेऽभिसमये प्रत्यभिसमयं षट्पारमिताधिष्ठाना च क्रिया परिपत्ति: | एवं यथावत्प्रयोगदर्शनभावनाविशेषमार्गस्वभावानां प्रतिपत्तिलक्षणानां सन्नाहप्रस्थानसम्भारनिर्याणानां मध्ये @015 वीर्यरूपतया सन्नाहप्रतिपत्तिं प्रथमामाह- दानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या । सन्नाहप्रतिपत्ति: SA षड्भि: षट्कैर्यथोदिता ॥1.44॥ इति । धर्मदानादिदाने श्रावकादिमनस्कारपरिवर्जनम्, सर्वजनाप्रियवादित्वक्षान्ति:, छन्दजननम्, यानान्तराव्यवकीर्णैकाग्रतानुत्तरसम्यक्सम्बोधिपरिणामना यथाक्रमं देयाद्यनुपलम्भसन्नाहत्वेन क्रियन्ते । तथैव शीलस्य रक्षणम्, क्षान्ते: सम्पादनम्, वीर्यस्य प्रारम्भ:, ध्यानस्य आराधनम्, प्रज्ञाया भावना इत्येवं दानादिषट्पारमितासु प्रत्येकं दानादौ संगृहीतासु षड्भि: षट्कै: षट्त्रिंशद्विद्या भवन्ति दानादिसाधर्म्याच्च षट्सन्नाहप्रतिपत्तयो भवन्ति । 8- प्रस्थानप्रतिपत्ति: कृतसन्नाहस्यैवं प्रस्थानमिति प्रस्थानप्रतिपत्तिं द्वितीयामाह- ध्यानारूप्येषु दानादौ मार्गइ मैत्र्यादिकेषु च । गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु ॥1.45॥ उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये । प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणो ॥1.46॥ ध्यानारूप्यसमापत्ति-दानादिषट्पारमिता-दर्शनभावनाशैक्षविशेषमार्ग-चतुरप्रमाणानुपलम्भयोग- सर्ववस्तुत्रिमण्डलविशुद्ध्युद्देश-षडभिज्ञा-सर्वाकारज्ञतासु सम्यग्व्यवस्थितिलक्षणा हि समस्तमहायानधर्माक्रमणस्वभावा प्रस्थानप्रतिपत्ति: नवधा । 9- सम्भारप्रतिपत्ति: कृतप्रस्थानस्यैवं सम्भार इति सम्भारप्रतिपत्तिं तृतीयामाह- दया दानाधिकं षट्कं शमथ: सविदर्शनम् । युगनद्धश्च यो मार्गमुपाये यच्च कौशलम् ॥1.47॥ ज्ञानं पुण्यं मार्गश्च धारणी भूमयो दश । प्रतिपक्षश्च विज्ञेय: सम्भारप्रतिपत्क्रम: ॥1.48॥ @016 महाकरुण-दान-शील-वीर्य-ध्यान-प्रज्ञा-शमथ-विदर्शना-युगनद्धमार्गोपायकौशल-ज्ञान-पुण्य-दर्शनादिमार्ग- वचनादिधारणी-भूमि-प्रतिपक्षाणामनुपलम्भेन संवृतिसत्यानतिक्रमेण समस्तमहायानार्थप्रतिपत्तेरेभि: करुणादिभि: सम्यक्-प्रतिपत्स्वाभाव्यात्महाबोधिग्रहणात्महाकरुणादिसम्भारा इति सप्तदश सम्भारप्रतिपत्तय: | तत्र ज्ञानसम्भार: आध्यात्मिक-बाह्य-तदुभय-शून्यता-महत्-परमार्थ-संस्कृतासंस्कृतातीतानन्तानवराग्रानवकार- प्रकृति-सर्वधर्म-लक्षणानुपलम्भाभावस्वभाव-भावाभाव-स्वभाव-परभावशून्यतानां भेदेन विंशतिधा । आध्यात्मिकत्वबाह्यत्वोभयशून्यत्वतस्तथा । दिङ्निर्वाणार्थतश्चैव संस्कृतासंस्कृतत्वत: ॥1॥ अत्यन्तानवराग्रत्वानवकाराकृतात्वत: | सर्वधर्मत्वलक्ष्मत्वाभ्यतीतादित्वत: पुन: ॥2॥ सांयोगिकत्वभावत्वाकाशशून्यस्वभावत: | स्वस्वभाववियुक्तत्वादविंशति: शून्यता मता: ॥3॥ भूमिसम्भारेण दशभूभय इति परिष्क्रियमाणानां धर्माणां संदर्शनाय त्रयोविंशतिरन्तरश्लोका कथ्यन्ते- 1. प्रमुदिता भूमि: लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा । आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता ॥1.49॥ त्याग: सेवा च मित्राणां सद्धर्मालम्बनैषणा । सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा ॥1.50॥ धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते । ज्ञेयञ्च परिकर्मैषां स्वभावानुपलम्भत: ॥1.51॥ इति । यथावत्सर्ववस्तुषु अकौटिल्याशय:, स्व-परप्रयोजने हितत्वम्, सर्वसत्त्वेषु समचित्तता, सर्वस्वपरित्याग:, सद्धर्मप्रकाशनम्, सत्यवादितेत्येवमेभिर्दशभिर्लक्षणधर्मै: सर्वथोत्पद्यमानत्त्वात्परिकर्मभि: कारणविशेषै: स्वभावानुपलम्भतया कृतविशेषलक्षणपरिकर्मभिरेव प्रथमा प्रमुदिता भूमि: प्राप्यते । 2- विमला भूमि: @017 शीलं कृतज्ञता क्षान्ति प्रमोद्यं महती कृपा । गौरवं गुरुशुश्रूषा वीर्यं दानादिकेऽष्टमम् ॥1.52॥ इति कुशलधर्म-सत्त्वार्थक्रिया-संवरशीलानि, परकृतोपकारस्य अविस्मरणम् (अविप्रणाशनम्), परकृतापकारादौ क्षान्ति:, कुशलधर्मस्याराधनेऽविप्रतिसार:, सर्वजनेषु मैत्री, उपाध्यायादिषु प्रणमनम्, कल्याणमित्रनिर्दिष्टधर्मसाधना, दानादिषट्पारमितासु पर्येष्टिरित्येवं कृतपरिकर्मविशेषेणाष्टप्रकारधर्मेण द्वितीया विमला भूमिरधिगम्यते । 3. प्रभाकरी भूमि: अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् । बुद्धक्षेत्रस्य संशुद्धि: संसारापरिखेदिता ॥1.53॥ ह्रीरपत्राप्यमित्येतत्पञ्चधा मननात्मकम् । इति । सद्धर्मश्रवणे तृप्तेरज्ञानम्, लाभादिनिरपेक्षचित्तेन सद्धर्मप्रकाशनम्, स्वबुद्धक्षेत्राश्रयाश्रितसंशोधनम्, उपकृतसत्त्ववैपरीत्यादिदर्शनेन न परिखेदापत्ति:, स्वपरापेक्षया अकुशलधर्माकरणमित्येवं पञ्चधा परिकर्मणा पूर्ववत्कृतानवबुद्ध्यमानस्वभावपरिकर्मणा तृतीया प्रभाकरी भूमिरवबुध्यते । 4. अर्चिष्मती भूमि: वनाशाऽल्पेच्छता तुष्टिर्धूतसंलेखसेवनम् ॥1.54॥ शिक्षाया अपरित्याग: कामानां विजुगुप्सनम् । निर्वित्सर्वास्तिसन्त्यागोऽनवलीनानपेक्षते ॥1.55॥ इति । अरण्यावास:, अप्राप्तलाभेषु अनभिलाष:, प्राप्तलाभेष्वनधिकाभ्यर्थना, भिक्षादिधौतगुणसंवरणम्, गृहीतशिक्षाणां प्राणादिभ्योऽपि अपरित्यजनम्, कामगुणेषु दोषोपलम्भदर्शनेन निन्दनम्, विनेयानुसारेण निर्वाणे प्रवणत्वम्, सर्वस्वपरित्याग:, कुशलसाधने चित्तासंकोच:, सर्ववस्त्वनपेक्षणमित्येवं पूर्ववद्दशप्रकारेण चतुर्थी अर्चिष्मती भूमिरभिरूह्यते । 5. सुदुर्जया भूमि: संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम् । @018 आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् ॥1.56॥ मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् । विवर्जयन् समाप्नोति दशैतान् पञ्चमीं भुवम् ॥1.57॥ इति । लाभाद्यर्थं गृहिप्रव्रजितादिभि: संवास:, श्राद्धकुलानुपदर्शनम्, जनाकीर्णनगरादि, स्वप्रसंसनपरनिन्दने, दशाकुशलकर्मपथा:, श्रुताद्यभिमान:, पराप्रणमनम्, कुशलाकुशलविपरीताभीनिवेश:, मिथ्यादृष्ट्यादिकुमति:, सर्वरागादिसर्वक्लेशाभिमुखीकरणं चेत्येवंलक्षणान् दशधर्मान् विवर्जयनर्थादाक्षिप्तविपर्यधर्मेण दशप्रकारपरिकर्मणा पूर्ववत्पञ्चमी सुदुर्जया भूमिराक्रम्यते । 6. अभिमुखी भूमि: दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् । शिष्यखड्गस्पृहात्रासचेतसां परिवर्जक: ॥1.58॥ याचितोऽनवलीनश्च सर्वत्यागेऽप्यदुर्मना: | कृशोऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते ॥1.59॥ दानादिषट्पारमितापरिपूरणेन श्रावकप्रत्येकबुद्धाभिलाषस्य स्वभावानुपलम्भोत्त्त्रासस्य च याचकजनप्रार्थनासंकोचस्य स्वरसप्रवृत्तसर्वार्थत्यागदौर्मनस्यस्य दारिद्र्यादर्थिजनप्रतिक्षेपचित्तस्य च वर्जनेनेत्येवं द्वादशभि: परिकर्मभि: पूर्ववत्षष्ठी अभिमुखी भूमिराज्ञायते । 7. दूरङ्गमा भूमि: आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वत: | निमित्तहेत्वो: स्कन्धेषु धातुष्वायतनेषु च ॥1.60॥ त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता । रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता ॥1.61॥ शून्यतायां विवादश्च तद्विरोधश्च विंशति: | कलङ्का यस्य विच्छिन्ना: सप्तमीमेत्यसौ भुवम् ॥1.62॥ @019 इति । आत्मसत्त्वजीवपुद्गलोच्छेदशाश्वतनिमित्तहेतुस्कन्धधात्वायतनत्रैधातुकाधिष्ठान- सक्त्यालीनचित्तबुद्धधर्मसंघशीलदृष्ट्यभिनिवेशशून्यताविवादविरोधोद्भावनाग्रहोत्सृष्टयश्चेत्येवं विंशतिप्रकारकलङ्कापगमादाक्षिप्तविपर्ययधर्मेण विंशतिप्रकारेण परिकर्मधर्मेण पूर्ववत्सप्तमी दूरङ्गमा भूमि: समीयते । अर्थाक्षिप्तधर्मतानिर्देशायाह- त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता । करुणामनना धर्मसमतैकनयज्ञता ॥1.63॥ अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा । कल्पनाया: समुद्धात: संज्ञादृक्क्लेशवर्जनम् ॥1.64॥ शमथस्य च निध्यप्ति: कौशलञ्च विदर्शने । चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च ॥1.65॥ सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगति: समम् । सर्वत्र स्वात्मभावस्य दर्शनञ्चेति विंशति: ॥1.66॥ शून्यताऽनिमित्ताप्रणिहितविमोक्षमुखसम्यग्ज्ञानम्, दशकुशलकर्मपथेषु वधवध्यघातकानुपलम्भादि, सर्वसत्त्वालम्बनकरुणा, वस्त्वनुपलम्भ:, सर्वधर्मसमतावबोध:, महायानैकयानावबोध:, अनुत्पादपरिज्ञानम्, गम्भीरधर्मनिध्यानक्षान्त्यवगम:, सर्वज्ञेयानां महायानोपायमुखेन प्रकाशनम्, सर्वकल्पनोच्छेद:, निमित्तोद्ग्रहणविकल्पाभावसत्कायादिपञ्चदृष्टिसन्त्याग:, रागादिक्लेशवर्जनानि, शमथभावना, प्रज्ञाकौशल्यम्, चित्तोपशम:, रूपाद्यप्रतिघातज्ञानम्, अभिनिवेशास्थानम्, यथेष्टसमकालबुद्धक्षेत्रगमनम्, विनेयानुरूपं सर्वत्र स्वकायप्रकाशनमिति विंशतिप्रकारेणानेन परिकर्मधर्मेणापि पूर्ववत्सप्तमी भूमि: समीयते । 8. अचला भूमि: सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा । बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे ॥1.67॥ अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थिति: | सञ्चिन्त्य च भवादानमिदं कर्माष्टघोदितम् ॥1.68॥ @020 इति । यथावत्सर्वसत्त्वचित्तचरितज्ञानम्, लोकधातौ ऋद्ध्यभिज्ञाभि: क्रीडनम्, आधारबुद्धक्षेत्रसुवर्णादिभावपरिणाम:, सर्वाकारधर्मपरीक्षणेन बुद्धरागणम्, दिव्यचक्षुषो निष्पत्ति:, आधेयबुद्धक्षेत्रसत्त्वपरिशोधनम्, सर्वत्र मायोपमतावस्थानम्, सर्वसत्त्वार्थदर्शनाद बुद्धिपूर्वकजन्मग्रहणञ्चेत्येवमष्टप्रकारधर्मेण परिकर्मणा पूर्ववदष्टमी अचला भूमिरनुभूयते । 9. साधुमती भूमि: प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता । नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा ॥1.69॥ कुलजात्योश्च गोत्रस्य परिवारस्य जन्मन: | नैष्क्रम्यबोधिवृक्षाणां गुणपूरे स्वसम्पद: ॥1.70॥ इति । अनन्तप्रणिधानम्, देवादिसर्वसत्त्वरुतज्ञानम्, नदयुपमिताक्षयप्रतिभानम्, सर्वजनप्रशस्तगर्भावक्रमणम्, राजादिस्थानम्, आदित्याद्यन्वय:, मात्रादिसुसम्बन्धज्ञाति:, स्वविधेयपरिवार:, शक्राद्यभिनन्दितोत्पाद:, बुद्धादिसञ्चोदननिष्क्रमणम्, चिन्तामणिसदृशाश्वत्थवृक्षादि:, बुद्धबुद्धधर्मस्वभावगुणपरिपूरणञ्चेत्येवं सम्पत्तिलक्षणैर्द्वादशभि: परिकर्मभि: पूर्ववत्कृतपरिकर्मविशेषैर्नवमी साधुमती भूमि: साक्षात्क्रियते । 10. धर्ममेघा भूमि: हेतुभूमित्वेन तत्परिकर्माण्येवं निर्दिश्य फलभूमित्वेन पृथक्तान्यनभिधाय सङ्ग्रहणेन दशमभूमिलक्षणमाह- नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते । येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभू: ॥1.71॥ इति । श्रावकादिगोत्र-प्रथमफलप्रतिपन्नक-स्रोतापन्न-सकृदागाम्यनागाम्यर्हतामिति षण्णां नयत्रयव्यवस्थापनाभिप्रायेण शेषसङ्गृहीतापन्नकत्रयस्य प्रत्येकबुद्धस्य च यथाक्रमं गोत्राष्टमक-दर्शन-तनु- वीतराग-कृतविकल्प-श्रावक-प्रत्येकबुद्धभूमय:, बोधिसत्त्वानां यथोक्ता नवविधेत्येवं नवभूमिरतिक्रम्य दशम्यां पुन: भूमौ बोधिसत्त्वो बुद्ध एव वक्तव्यो न तु सम्यक्सम्बुद्ध इति वचनात्बुद्धभूमौ येन प्रणिधानज्ञानेनावतिष्ठते सा एव दशमी बोधिसत्त्वभूमि: ज्ञेया । (प्रतिपक्षसम्भार:) प्रतिपक्षसम्भारार्थमन्तरश्लोकमाह- प्रतिपक्षोऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयो: | @021 ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये ॥1.72॥ इति । सांक्लेशिकवस्तुमात्रप्रतिपक्षाधिष्ठानग्राह्यविकल्पद्वयस्य द्रव्यपुद्गलप्रज्ञप्तिपुरुषाधिष्ठानग्राहकविकल्पद्वयस्य च दर्शनमार्गभावनामार्गयो: प्रहाणाद्ग्राह्यग्राहकाष्टविकल्पोपशान्तये सत्यद्वयमाश्रित्य साक्षात्करणीया विपक्षभेदेन मार्गद्वयावस्थायामेव अष्टविधा: प्रतिपक्षा: | 10. निर्याणप्रतिपति: सम्भृतसम्भारस्यैवं निर्याणमिति निर्याणप्रतिपत्तिं चतुर्थीमाह- उद्देशे समतायाञ्च सत्त्वार्थे यत्नवर्जने । अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् ॥1.73॥ सर्वाकारज्ञतायाञ्च निर्याणं मार्गगोचरम् । निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका ॥1.74॥ इति । यथोक्त उद्देश:, सर्वधर्मसमता, सत्त्वार्थकरणम्, अनिमित्तसर्वक्रियाकारित्वेनानाभोग:, शाश्वतोच्छेदरहितावस्थाविशेष:, त्रियानसर्वार्थप्राप्ति:, यथोक्तसर्वाकारज्ञता तद्विशिष्टमार्ग इत्येवं निर्यातव्यवस्तुषु प्रतिविशिष्टान्यधर्माभावेन सर्वानुपलम्भतया एभिरष्टाभिर्निर्याणप्रतिपत्ति: अष्टधा भवति । इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे प्रथमाधिकारवृत्ति: | -------------------------- मार्गज्ञताधिकार: द्वितीय: 1 -ध्यामीकरणतादीनि सर्वाकारज्ञताधिगमो न विना मार्गज्ञतापरिज्ञानेनेति मार्गज्ञतामाह- ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति । विषयो नियतो व्याप्ति: स्वभावस्तस्य कर्म च ॥2.1॥ मार्गज्ञतोत्पत्तिं प्रति योग्यतापादनाय देवादीनां स्वकर्मजप्रभायास्तथागतप्रकृतिप्रभाभिर्मलिनीकरणता निहतमानसन्तानेऽधिगम उत्पद्यत इति ज्ञापनाय कृता, अतो वक्रोक्त्याधार: कथित: | स चोत्पादितबोधिचित्त @022 एवेति विषयप्रतिनियतो भवति । त्रियानव्यवस्थानमाभिप्रायिकम्, न लाक्षणिकमिति न्यायादनुत्तरसम्यक्सम्बोधिपर्यवसान एव सर्वो जन इत्यतो वीतरागेतरयोगिनापि बुद्धत्वप्राप्तये मार्गज्ञता भावनीयेति व्याप्तिर्भवति । सत्त्वार्थकरणप्रवृत्तत्वेनोत्पादितबोधिचित्तस्य सर्वथा क्लेशाप्रहाणमिति स्वभावो भवति । तादृशस्वभावस्य भूतकोटेरसाक्षात्करणेन प्रयोपायकौशलेन चापरिगृहीतसत्त्वस्य परिग्रहणादिनेति कारित्रम् । 2-श्रावकमार्ग: आधारादिकमेवममिधाय मार्गज्ञताधिकारे सर्वे मार्गा: परिपूरयितव्या इति श्रावकमार्गमाह- चतुर्णामायसत्यानामाकारानुपलम्भत: | श्रावकाणामयं मार्गो जेयो मार्गज्ञतानये ॥2.2॥ इति । तत्र दु:खसत्यस्यानुक्रमेण अनित्यं दु:खं शून्यमनात्मेत्येतानि चत्वारि शान्ताकारलक्षणानि । समुदयसत्यस्य हेतु-समुदय-प्रभव-प्रत्ययरूपत्वेन रोग-गण्ड-शल्याघाकारा: | निर्विदे विरागाय निरोधाय च प्रतिपन्नो भवतीत्यतस्तयो: दु:खसमुदययो: प्रत्येक: पर-प्रलोपधर्मस्वरूपौ निर्विदाकारौ, चल-प्रभङ्गुरस्वरूपौ विरागाकारौ; भयोपसर्गोपद्रवस्वरूपा निरोधाकारा: | निरोधसत्यस्य निरोधरूप- निरात्म-शान्त-प्रणीतरूपविविक्त-निर्याणरूपशून्यानिमित्ताप्रणिहितानभिसंस्कारा निरोधसत्याकारा: | मार्गसत्यस्य मार्ग-न्याय-प्रतिपत्ति-नैर्याणिका इति मार्गसत्याकारा: | ततश्चैषां स्वभावानुपलम्भभावनया मार्गज्ञताधिकारे श्रावकाणां मार्गो बोधिसत्वेनैवं परिज्ञेय: | निर्वेधभागीयाधिगमपूर्वकं चतु:सत्वपरिज्ञानमिति मार्गममिधाय निर्वेधभागीयमाह- रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदत: | ऊष्माणोऽनुपलम्भेन तेषां मूर्धगतं मतम् ॥2.3॥ क्षान्तयस्तेषु नित्यादिगोस्थाननिषेधत: | दश भूमी: समारभ्य विस्तरास्थानदेशनात् ॥2.4॥ अग्रधर्मगतं प्रोक्तमार्यश्रावकवर्त्मनि । तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात् ॥2.5॥ @023 रूपादिस्कन्धानां स्वस्वरूपशून्यत्वाच्छून्यतानामभेदेन, रूपादीनां पूर्ववदनुपम्भेन, एवं rUpAdInAM'na नित्यं नानित्यम्' इत्युपलम्भयोगत: स्थाननिषेधेन, यस्मात्तथागतेन बोधिमभिसम्बुध्य धर्मा न समीक्षिता इति प्रमाणपुरुषादर्शनकारणोपपत्त्या प्रमुदितभूम्यादौ विस्तरास्थानदेशनया चेति एभिराकारैर्यथाक्रमं सत्यानामुपलब्धौ निर्वेधभागीया उत्पद्यन्ते । 3-प्रत्येकबुद्धमार्ग: श्रावकमार्गानन्तरं प्रत्येकबुद्धानां मार्गाभिधाने न्यायप्राप्तेऽपि श्रावकेभ्य: कथं प्रतिविशिष्टास्ते येन तेषां मार्गभेद इत्याशङ्क्य वैशिष्ट्यप्रतिपादनार्थं तावदाह- परोपदेशवैयर्थ्यं स्वयम्बोधात्स्वयम्भुवाम् । गम्भीरता च ज्ञानस्य खड्गानानामभिधीयते ॥2.6॥ इति । श्रावका: परोपदेशसापेक्षा: स्वबोधिं बुध्यन्ते; सालापधर्मदेशनया च परानपि कुशले प्रवर्तयन्तीत्यागम: | प्रत्येकबुद्धा: पुन: स्वयं पूर्वश्रुताद्यभिसंस्कारेण परोपदेशं प्रत्यनपेक्षा: स्वबोधिसमधिगच्छन्त्यतस्तेषां बुद्धाद्युपदेशनैरर्थक्यमित्येकं वैशिष्ट्यम् । शब्दोच्चारणधर्मदेशनया श्रोतृभि: क्रियते वक्तृज्ञानसामर्थ्यावबोध: | ते (प्रत्येकबुद्धा:) पुन: अशब्दोच्चारणधर्मदेशनया स्वाधिगतज्ञानादिसामर्थ्येन परान् दशकुशलादौ प्रवर्तयन्त्यतस्तेषां ज्ञानस्यानवबोधतया द्वितीयं वैशिष्ट्यमिति । कथमशब्दोच्चारणधर्मदेशनेत्याशंक्याह- शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा । स सोऽर्थ: ख्यात्यशब्दोऽपि तस्य तस्य तथा तथा ॥2.7॥ इति । नावितर्क्य नाविचार्य वाचं भाषत इत्यालापो विक्षेप: | स च सन्तानक्षोभमादधातीति यथा यथा bodhisattvena'buddho भूत्वा आलापमन्तरेण धर्मदेशनां कुर्याम' इति प्रणिधानं प्रवर्तितम्, तथा बुद्धत्वसाम्यात्प्रत्येकबुद्धावस्थायाञ्च प्रणिधानादिसामर्थ्येन यस्मिन्नर्थे येन प्रकारेण यस्य श्रवणेच्छा, तस्य विज्ञाने तेनैव प्रकारेण अशब्दोऽपि सोऽर्थ: प्रतिभातीत्यशब्दधर्मदेशनोच्यते । इत्येवं वक्ष्यमाणधर्मस्य श्रोतृविज्ञाने सुनिर्माणमुत्पादश्चेत्ययं भवति धर्मदेशना शब्दार्थ: | वैशिष्ट्यमेवमभिधाय विशिष्टानां विशिष्ट एव मार्ग इति प्रकृतप्रत्येकबुद्धमार्गमाह- ग्राह्यार्थकल्पनाहानाद्ग्राहकस्याप्रहाणत: | आधारतश्च विज्ञेय: खड्गमार्गस्य सङ्ग्रह: ॥2.8॥ @024 इत्युक्तम् । प्रत्येकबुद्धस्य मार्ग: यथोक्तसत्यभावनया एव, यथाअवस्तु प्रतीत्यसमुत्पादभावनया च । ग्राह्यग्राहकार्थविकल्पयोर्यथाक्रमं प्रहाणाप्रहाणे प्रत्येकबुद्धयानसङ्गृहीताधारधर्मवस्तुनो विशेषविशिष्टधर्माधिगमश्च बोधिसत्त्वेन परिज्ञेयो न सर्वाकारज्ञानेनेति प्रत्येकबुद्धमार्ग: | निर्वेधभागीयाधिगमे सति यथोक्तमार्ग उत्पद्यत इति निर्वेधभागीयमाह- प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृति:| ऊष्मगं मूर्धगं रूपाद्यहानादिप्रभावितम् ॥2.9॥ अध्यात्मशून्यताद्याभी रूपादेरपरिग्रहात् । क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता ॥2.10॥ इति । रूपादिसाङ्केतिकधर्मप्रज्ञप्तेरविरोधेन धर्मताया: प्रतिपादनेन:, रूपादे: परमार्थतो न हानिवृद्ध्याद्यर्थ शिक्षणेन, स्वभावशून्यत्वात्रूपादेरध्यात्मबहिर्धादिशून्यतया अपरिग्रहणेन, रूपादेरनुत्पादानिरोधाद्याकारैश्च यथाक्रमं चतु:सत्यालम्बने निर्वेधभागीयो भवति । 4-बोधिसत्त्वमार्ग: प्रत्येकबुद्धमार्गानन्तरं बोधिसत्त्वमार्गमाह- क्षान्तिज्ञानक्षणइ: सत्यं सत्यं प्रति चतुर्विधै: | मार्गज्ञतायां दृङ्मार्ग: सानुशंसोऽयमुच्यते ॥2.11॥ इति । मार्गज्ञताधिकारे बोधिसत्त्वेन धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानं चेति चत्वार: क्षान्तिज्ञानक्षणा: प्रत्येकं दु:खादिसत्यसम्बन्धयुक्ता ऐहिकामुत्रिकैर्गुणैर्युक्ता विमावनीया इति दर्शनमार्गो महानुशंस इत्युच्यते । कथमाकारो भावनीय इत्याह- आधाराधेयताभावात्तथताबुद्धयोर्मिथ: | पर्यायेणाननुज्ञानं महत्ता साऽप्रमाणता ॥2.12॥ परिमाणान्तताभावो रूपादेरवधारणम् । तस्यां स्थितस्य बुद्धत्वेऽनुद्ग्रहात्यागतादय: ॥2.13॥ @025 मैत्र्यादि शून्यताप्राप्तिर्बुद्धत्वस्य परिग्रह: | सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् ॥2.14॥ निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम् । अप्राणिवधमारभ्य सर्वाकारज्ञतानये ॥2.15॥ स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् । दानादीनाञ्च सम्बोधाविति मार्गज्ञताक्षणा: ॥2.16॥ परमार्थत: तथताबुद्धयोराधाराधेयभावो न विद्यत इत्यतस्तयो: पर्यायेणावस्थितेरननुज्ञानम् । रूपादीनां धर्मधातुस्वभावतया महत्ता तथैव तेषामप्रमाणता । पूर्ववदाकाशापरिमाणतया तेषामपरिमाणतेत्येवं दु:खसत्याकारा भवन्ति । रूपादीनां नि:स्वभावत्वेन शाश्वतोच्छेदाद्यन्ताभाव: | प्रज्ञापारमितायां स्थितस्य धर्मधातुस्वभावतया रूपादीनां तथागतत्वावधारणम् । तथैव तस्यां स्थितस्य सर्वधर्माणां नोद्ग्रहत्यागभावनादिकम् । नि:स्वभावाधिमोक्षपूर्वकं चतुरप्रमाणं विभावनीयमित्येवं समुदयसत्याकारा भवन्ति । रूपादेर्निजरूपा प्रकृत्यैव शून्यता । धर्मधातुपरिणामितकुशलमूलानां फलं तथागतत्वस्य प्रापणम् । प्रज्ञापारमितया सर्वाकारप्रतिपक्षाणां संग्रह: | तयैव बाह्याभ्यन्तरोपद्रवप्रशमनमित्येवं निरोधसत्याकारा भवन्ति । नि:स्वभावताभावनयैव रूपादिनिर्वाणाभिनिवेशस्य शान्ति: | प्रज्ञोपायकौशलप्रवृत्तस्य बुद्धेभ्यो रक्षावरणगुप्तयो भवन्ति । बुद्धत्वाभिलाषिणा स्वयं प्राणातिपातविरत्यादिपूर्वकं सर्वाकारज्ञतायां स्थित्वा तत्रैव परेषां स्थापनम् । दानादीनामक्षयं कर्तुमिच्छता सम्यक्सम्बोधौ परिणामनमित्येवं मार्गसत्यस्याकारा भवन्ति । इत्येवमेव मार्गज्ञताया: क्षणा भवन्ति । केचिदिह कारिकार्थोपलक्षणपरेण ग्रन्थेन आकारार्थमनुक्त्वा दर्शनमार्गषोडशक्षणोपलक्षणमेव केवलमनुकृतमिति वर्णयन्ति, एवमुक्तानुक्तनिर्वेधभागीयाद्यर्थकारिकास्वपि द्रष्टव्यमिति । तैर्भावनानुक्रमाद्यनिर्देशात्काचिदभिसमयानुपूर्वी न प्रतिपादिता । 'आलम्बनमनित्यादि सत्याधारं तदाकृति:' इत्यादिकारिकार्थश्च कथं व्याख्येय इत्यपरे । 5-भावनामार्गकारित्रम् दर्शनमार्गानन्तरं भावनामार्गाभिधाने सति स्वल्पवक्तत्वेन फलनिम्नत्वेन च विनेयप्रवृत्ते: तत्कारित्रं तावत्- @026 सर्वतो दमनं नाअ सर्वत: क्लेशनिर्जय: | उपक्रमाविषह्यत्वं बोधिराधारपूज्यता ॥2.17॥ इत्युक्तम् । सर्वप्रकारचित्तस्वविधेयीकरणम्, कल्याणमित्रादिसर्वजननमनम्, रागाद्यभिभव:, परकृताघाताननुप्रतिपत्ते: अविषह्यत्वम्, सम्यक्सम्बोधिप्रतिपत्ति:, आधारविषयपूज्यताकारित्रञ्चेति षड्विधमेव कारित्रम् । सास्रवो भावनामार्ग: 6-भावनामार्गाधिमुक्ति: कारित्रानन्तरं भावनामार्ग: | स च सास्रवानास्रवभेदेन द्विविध: | अत: सास्रवभावनामार्गाधिमुक्तिपरिणामनानुमोदनामनस्कारेषु प्रथमं भावनामार्गाधिमुक्तिमनस्कारमाह- अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका । परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते ॥2.18॥ मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदत: | सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता ॥2.19॥ इति । स्वोभयपरार्थोपलम्भतया यथाधिमोक्षं दृष्टकुशलधर्मधिष्ठाना भावनामार्गाधिकारादादौ असाक्षात्क्रियारूपाधिमुक्ति: त्रिविधा सती प्रत्येकं मृद्वादिभेदेन त्रिविधा । एवमेषापि प्रत्येकं मृदुमृद्वादिभेदेन त्रिविधा । एवं नवभिस्त्रिभिरधिमुक्ति: सप्तविंशतिप्रकारा भवति । 7- भावनामार्गाधिमुक्तस्य स्तुति: स्तोभ: प्रशंसा च तद्भावकबोधिसत्त्वस्योत्साहवर्धनाय तदधिमोक्षस्य स्त्युत्यादयो बुद्धादिभि: क्रियन्त इति स्तुतिं, स्तोभं प्रशंसाञ्चाह स्तुति: स्तोभ: प्रशंसा च प्रज्ञापारमितां प्रति । अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते ॥2.20॥ इति । यथाधिमोक्षदृष्टधर्मलक्षणां प्रज्ञापारमितां प्रति प्रवृत्तस्याधिमोक्षमनस्कारस्य प्रथमद्वित्रिनवावस्थानां प्रत्येकं नवभि: प्रकारैरुत्तरोत्तराभिनन्दनं स्तुति: स्तोभ: प्रशंसा च इष्यते । अतस्ते स्तुत्यादयो यथाभूतार्थाधिगममात्रलक्षणा नार्थवादरूपा: | @027 8-परिणामना एवमधिमोक्षस्य परिणामनासम्भवाद्द्वितीयं परिणामनामनस्कारमाह- विशेष: परिणामस्तु तस्य कारित्रमुत्तमम् । नोपलम्भाकृतिश्चासावविपर्यासलक्षण: ॥2.21॥ विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचर: | सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदित: ॥2.22॥ त्रैधारुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा । मृदुर्मध्योऽधिमात्रश्च महापुण्योदयात्मक: ॥2.23॥ इति । यथोक्तो विशेषाधिमोक्ष:, अनुपलम्भ:, अविपर्यास:, विविक्त:, तथागतकुशलमूलौधस्वभावस्मृति:, सोपायकौशल:, अनिमित्त:, बुद्धानुज्ञात:, त्रैधातुकाप्रपन्न:, मृदुमध्याधिमात्रश्च महापुण्योदय इत्येवमध्यारोपितमनस्कारा यथाक्रममनुत्तरसम्यक्सम्बोधि: शीलादिस्कन्ध-परिणामनाचित्तात्मादियुक्तवस्तु- त्रिकालबुद्धकुशल-दानादि-निमित्त-सर्वमार्ग-कामादिधातु-दशकुशलकर्मपथ- स्रोतापन्नाद्यनुत्तरसम्बोधिप्रस्थितानामनुपलब्धानामुपलम्भा इति त्रियानविनेयसत्त्वानां मार्गोपदेशहेतुभावव्यापारयुक्तै: सर्वसत्त्वार्थमक्षयाय चानुत्तरसम्यक्सम्बोधौ द्वादश परिणामना: क्रियन्ते । 9- अनुमोदना एवं परिणामयितवस्तु अभिवर्धयितव्यमिति तृतीयमनुमोदनामनस्कारमाह- उपायानुपलम्भाभ्यां शुभमूलानुमोदना । अनुमोदे मनस्कारभावनेह विधीयते ॥2.24॥ इति । संवृत्युपायेन कुशलमूलान्युपलभ्य प्रमुदितचित्तेन परमार्थतोऽनुपलम्भतयानुमोदनीयानीति । तत्रायं समासार्थ: -आकरान्निष्कृष्ट: स्वर्णपिण्ड इवाधिमोक्षमनस्कार:, स्वर्णकारेण ततोऽलङ्कारकरणमिव सम्यक्सम्बोधेरङ्गकरणं परिणामनामनस्कार:, स्वपरपुण्यसमताप्राप्ति अनुमोदनामनस्कार इति । अनास्रवो भावनामार्ग: 10- अभिनिर्हार: @028 सास्रवानन्तरमनास्रवो भावनामार्ग: | स च द्विविध इति प्रथममभिनिर्हारलक्षणं भावनामार्गमाह- स्वभाव: श्रेष्ठता तस्य सर्वस्यानभिसंस्कृति: | नोपलम्भेन धर्माणामर्पणा च महार्थता ॥2.25॥ इति । रूपाद्यविपरीतदर्शनं स्वभाव: | नान्यथा बुद्धत्वसंप्राप्तिरिति श्रेष्ठता । सर्वधर्मविशेषानुत्पादनेन अधिगमप्रयोगोऽनभिसंस्कार: | तादृशस्वभावादियुक्तमार्गधर्माणामनुपलम्भतया योगिसन्ताने समुत्पादनमर्पणा । बुद्धत्वमहार्थसाधनान्महार्थता । 11- अत्यन्तविशुद्धि: तदनन्तरं य: परिग्रहत्यागेन प्राप्स्यमान: कस्तस्योत्पादानुत्पादहेतुरिति आकांक्षानिरासद्वारेण द्वितीयमत्यन्तविशुद्धिलक्षणमाह- बुद्धसेवा च दानादिरुपाये यच्च कौशलम् । हेतवोऽत्राधिमोक्षस्य धर्मव्यसनहेतव: ॥2.26॥ माराधिष्ठानगम्भीरधर्मतानधिमुक्तते । स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रह: ॥2.27॥ इति । बुद्धसमाराधनम्, दानादिपारमितापरिपूरणम्, शमथकौशलञ्चेति उत्पादहेतव: | मारबाधितम्, गम्भीरधर्मानधिमोक्ष:, भावग्रह:, पापमित्रसंगतिरिति अनुत्पादहेतव: | अधिगमानधिगमहेतूनेवमुक्त्वा प्रकृतस्य सामान्येन विशुद्धिमाह- फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयो: | अभिन्नाच्छिन्नता यस्मादिति शुद्धिरूदीरिता ॥2.28॥ इति । आर्यपुद्गलस्य यत्श्रामण्यताफलं तस्य सर्वविपक्षरहितत्वेन या विशुद्धि: सैव रूपादिविशुद्धि:, फलरूपादिविशुद्धि: रूपादेरात्माभिनिवेशादिविगमात् । प्रभेदत्वेन यस्मात्तद्विशुद्धि: अभिन्ना अच्छिन्ना तस्मात्स्वसामान्यलक्षनानात्वविरहादेवं विशुद्धिरभिधीयते । सामान्येन विशुद्धिमेवमभिधाय विशेषेणाह- क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् । हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा ॥2.29॥ @029 इति । रागादिक्लेशप्रहाणात्, एतस्य ज्ञेयावरणैकदेशग्राह्यविकल्पस्य च प्रहाणात्, यानत्रयमार्गावरणप्रहाणाद्यथाक्रमं श्रावकप्रत्येकबुद्ध-बोधिसत्त्वानां शुद्धिर्भवति । सर्वथा सवासनक्लेशज्ञेयावरणप्रहाणात्धर्मधातूद्भवानुत्तरबुद्धानां विशुद्धिरिष्यते । मार्गज्ञताधिकारे विशुद्धिकथनप्रसङ्गादात्यन्तिकी चेतरा च बुद्धानां श्रावकादीनां च यथाक्रमं विशुद्धि: | स: कथमित्याह- मृदुमृद्वादिको मार्ग: शुद्धिर्नवसु भूमिषु । अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षत: ॥2.30॥ इति । कारधातुध्यानारूप्यसमापत्तय इति नवभूमिष्वधिमात्रादिनवप्रकारविपक्षस्य प्रतिपक्षभावेन मृदुमृद्वादिमार्गो यथाक्रमं नवप्रकार: | सर्वथान्यथा च विशुद्धिहेतुत्वादात्यन्तिकी चेतरा च विशुद्धिरिति । कथमात्यन्तिकीत्याह- त्रिधातुप्रतिपक्षत्वं समता मानमेययो: | मार्गस्य चेष्यते तस्य चोद्यस्य परिहारत: ॥2.31॥ इति । तत्राधिमात्राधिमात्रादि: प्रतिपक्षो मृदुमृद्वादिर्विपक्ष इति भवितव्यमितिचोद्यस्य वस्त्रलिप्तसूक्ष्ममलापकर्षणे रजकमहायत्नोदाहरणेन परिहारत: यथानिर्दिष्टभावनामार्गस्यात्यन्तिकी । त्रैधातुकाकारज्ञानज्ञेयानुपलम्भाद्या समता सैव समस्तप्रतिपक्षत्वादात्यन्तिकी विशुद्धिर्बुद्धस्य व्यवस्थाप्यत इति ॥ अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे द्वितीयाधिकारवृत्ति: सर्वज्ञताधिकार: तृतीय: 1-प्रज्ञया न भवे स्थानम् 2-कृपया न शमे स्थिति: सर्ववस्तुपरिज्ञानं विना न मार्गज्ञतापरिज्ञानं सम्यगिति सर्वज्ञतामाह- @030 नापरे न परे तीरे नान्तराले तयो: स्थिता । अध्वनां समताज्ञानात्प्रज्ञापारमिता मता ॥3.1॥ इति । त्रैयध्विकधर्माणामनुत्पादाकारेण तुल्यतावबोधात्बुद्धबोधिसत्त्वानां या आसन्नीभूता मता प्रज्ञापारमिता, सा खलु प्रज्ञया पुनर्नापरे तीरे संसारे, न परे तीरे निर्वाणे च यथाक्रमं शाश्वतोच्छेदलक्षणे, न तयोर्मध्येऽपि व्यवस्थितेति न संसारनिर्वाणयो: व्यवस्थिता । 3-अनुपायेन दूरत्वम् 4-उपायेनाविदूरता सर्वज्ञताधिकाराद्व्यतिरेकनिर्देशेन श्रावकादीनां त्र्यध्वसमताज्ञानाभावात्सम्यक्प्रज्ञापारमिता दूरीभूतेति । स्वाधिगममात्रात्मिका तु प्रज्ञापारमिता कृपाप्रज्ञावैकल्यान्निर्वाणे संसारे चावस्थिता वस्त्वस्तूपलम्भतयेति ज्ञेया । 'य: प्रतीत्यसमुत्पाद: शून्यता सैव ते मताऽइति न्यायादध्वत्रयसमताज्ञानं पदार्थावबोध एव, ननु स च सर्वेषामेव समस्तीति कथं श्रावकबोधिसत्त्वादीनां सम्यक्प्रज्ञापारमितादूरीभाव:, न चेतरेषां भवतीति चेत् ? आह- अनुपायेन दूरं सा सनिमित्तोपलम्भत: | उपायकौशलेनास्या: सम्यगासन्नतोदिता ॥3.2॥ इति । मायाकारनिर्मितवस्तुन: प्रतिभासे अविदिततत्स्वरूपस्य भावाभिनिवेशिता नै: स्वाभाव्याप्रतिभास इव कल्याणमित्रादयुपायकौशलवैकल्याद्वस्तु निमित्तयोगेन प्रतिपत्तौ तत्समतापरिज्ञानमविज्ञातभावरूपाणां श्रावकादीनां नास्तीत्यतस्तेषां दूरीभावो जिनजनन्या इति । बोधिसत्त्वानां तु समाराधितकल्याणमित्रोपदेशतया अविपरीतसत्यद्व्याश्रितश्रुतादिज्ञानोत्पत्त्युपायकौशलेन च उत्सारितभावाभिनिवेशभ्रान्तिनिमित्तानां रूपादिसर्वधर्मपरिज्ञानमेव तत्समतापरिज्ञानमित्यतस्तेषां सम्यगासन्नीभावोऽस्या मातुरिति अनुपायेन एव दूरता, उपायेन तु अदूरता भवति । 5-विपक्ष: श्रावकादीनामेवं मातुर्दूरीभावेनानुष्ठानं विपक्षमाह रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च । दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता ॥3.3॥ @031 इति । सर्वेषां रूपादीनां त्रैयध्विकानाञ्च धर्माणां सास्रवानास्रवोभयस्थानीयानामनुपलम्भस्वरूपाणां सर्वत्र भावोपलम्भतया ते परपरिकल्पितात्मादिशून्यत्वेन दृष्टा: | अनुष्ठानसंज्ञा तु एतेषां प्रतिपक्षभूतानि विपर्यासप्रवृत्तत्वेन हेयत्वात्विपक्षो भवति । 6-प्रतिपक्ष: विपर्ययेण बोधिसत्त्वानां परिपक्ष इत्याह- दानादिष्वनहङ्कार: परेषां तन्नियोजनम् । सङ्गकोटीनिषेधोऽयं सूक्ष्म: सङ्गो जिनादिषु ॥3.4॥ इति । त्रिमण्डलविशुद्ध्या दानादावनात्मावबोधेन स्वपरयोर्नियोजनं सम्यक्प्रवृत्तत्वात्सर्वसक्तिनिचयस्थानप्रतिषेधेन चोपादेयत्वात्सर्वथा प्रतिपक्ष: | तथागतादिषु नमस्कारादि: पुण्यसम्भारहेतुत्वेन प्रतिपक्षोऽपि सन् सूक्ष्मसक्तिरूपतया न सर्वथा प्रतिपक्ष इति विपक्षो भवति । कथं पुन: सुक्ष्मसक्तिर्विपक्ष इति चेदाह- तद्गाम्भीर्य प्रकृत्यैव विवेकाद्धर्मपद्धते: | इति । यस्मात्स्वभावेनैव धर्मगोत्राणां शून्यत्वात्तेषां गाम्भीर्यम्, तस्मात्तथागतोपलम्भोऽपि विपक्ष: | कथं तर्हि तस्य वर्जनमित्याह- एवप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् ॥3.5॥ @032 इति । रूपादिसर्वधर्माणामेकैव प्रकृति: यदुत नि:स्वभाव इति ज्ञानज्ञेयसमतैकपरिज्ञाने सक्तिर्वर्जिता भवति । कथ पुन: प्रकृत्या धर्मगाम्भीर्यमित्याह- दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता । इति । यस्मात्सर्वविज्ञानोपलब्धार्थनिराकरणेन तस्या: प्रकृतेर्दुर्बोधता कथिता, अतस्तस्या गाम्भीर्यम् । कथं पुनरेवं दुर्बोधतेत्याह- रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते ॥3.6॥ रूपाद्यावेणिकबुद्धधर्माद्याकारै: प्रकृतेस्तथतास्वाभाव्यादनभिसम्बोधेन यस्माच्चिन्तातिक्रान्तत्वमिष्यते, अतोऽस्या दुर्बोधतेति यावत् । विपक्षादि एवमभिधाय उपसंहारमाह- एवं कृत्वा यथोक्तो वै ज्ञेय: सर्वज्ञतानते । अयं विभागो नि:शेषो विपक्षप्रतिपक्षयो: ॥3.7॥ इति । सर्वज्ञताधिकारे यथोक्तनयेन यथाक्रमं श्रावकबोधिसत्त्वादीनां विपक्षप्रतिपक्षयोरयं प्रभेदोऽवसातव्य: | 7-प्रयोग: विपक्षादि एवमभिधाय तयोर्विभावनायां क: प्रयोग इति चेत्प्रयोगमाह- रूपादौ तदनित्यादौ तदपूरिप्रपूरयो: | तदसङ्गत्वे चर्याया: प्रयोग: प्रतिषेधत: ॥3.8॥ अविकारो न कर्त्ता च प्रयोगो दुष्करस्त्रिधा । यथाभव्यं फलप्राप्तेरबन्ध्योऽभिमतश्च स: ॥3.9॥ अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदक: | रूपादिसर्वधर्मा:, तेषामेवानित्यताशून्यतादय:, प्रतिपूर्णापूर्णता, असङ्ग:, अन्यथाऽविकार:, अकर्तृत्वम्, त्रिसर्वज्ञतात्मकानां यथाक्रममुद्देशप्रयोगकारित्राणां दुष्करता, यथाभव्यफलप्राप्त्या अवन्ध्यता, परप्रत्ययानिर्गामित्वम्, परिणामसमाहार-विरोध-प्रत्ययासङ्क्रान्ति-निराधाराकारकात्मक- @033 सप्तख्यातिसिद्धपरिज्ञानस्य निराकरणम्, तदेवमन्वयमुखेन बोधिसत्त्वानां दशविध: प्रयोग: कथित:, अर्थाद्यथोक्तविपर्ययेण श्रावकादीनां प्रयोगो भवति । 8-समता समताद्वारेण प्रयोगो भावनीय इति प्रयोगानन्तरं समतामाह- चतुर्धाऽमनना तस्य रूपादौ समता मता ॥3.10॥ इति । रूपाद्यभिनिवेशनीलादिनिमित्तप्रपञ्चाधिगममननानां सर्वथानुपलब्धिरिति प्रयोगसमतात्वात्समता भवति । 9-दर्शनमार्ग: प्रयोगसमतां प्रतिविध्य दर्शनमार्गो भावनीय इति दर्शनमार्गमाह- धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मक: | दु:खादिसत्ये दृङ्मार्ग एष सर्वज्ञतानये ॥3.11॥ इति । प्रतिसत्यं धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानमित्येवं षोडशक्षणात्मक: सर्वज्ञताधिकारे दर्शनमार्गो भवति । ननु क: सत्यस्याकार इत्याह- रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम् । अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम् ॥3.12॥ परिग्रहेण निर्मुक्तमव्याहारं स्वभावत: | प्रव्याहारेण नास्यार्थ: परेषु प्राप्तये यत: ॥3.13॥ नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भव: | अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति ॥3.14॥ असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये । ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणा: ॥3.15॥ @034 नै:स्वभाव्येन रूपादि नित्यानित्यवियोगान्न नित्यं नानित्यम्, दु:खादु:खविगमत्वेन अपगतशाश्वतोच्छेदान्तम्, शून्याशून्यरहितत्वाद्विशुद्धम्, आत्मानात्मस्वभावाभावान्नोत्पन्नं न निरुद्धं न संक्लिष्टं न व्यवदातमित्यादयो दु:खसत्याकारा भवन्ति । हेत्वहेतुतुच्छत्वादाकाशसदृशम्, समुदयासमुदयविसंयोगात्सर्वक्लेशोपक्लेशनिरुपलिप्तम्, प्रभवाप्रभवासम्बद्धत्वात्परिग्रहेण निर्मुक्तम्, प्रत्ययाप्रत्ययविमुक्तत्वात्स्वरूपतोऽवचनीयमिति समुदयसत्याकारा भवन्ति । यस्मान्निरोधानिरोधेनासम्बन्ध:, तस्मान्निरोधसत्यार्थो वचनोदाहरणेन सन्तानान्तरेऽप्रापणीय:, शान्ताशान्ताभावान्नोपलम्भकरणम्, प्रणीताप्रणीतविकलत्वादतिक्रान्तोभयान्ता विशुद्धि:, नि:सरणानि:सरणविविक्तत्वात्सर्वव्याध्यनुत्पाद इति निरोधसत्याकारा भवन्ति । मार्गामार्गरहितत्वादपायोच्छित्ति:, न्यायान्यायासंश्लेअषात्फलसाक्षात्करणं प्रत्युपायोऽविकल्पत्वम्, प्रतिपत्त्यप्रतिपत्तिविनिर्मुक्तत्वेन सर्वधर्माणां निमित्तैरसंसर्ग:, नैर्याणिकानैर्याणिकविकल्पत्वेनोभये वाच्यवाचकभावलक्षणे ज्ञेये शब्दे ज्ञानस्यानुत्पत्तिरिति मार्गसत्याकारा भवन्ति । एवमेते आकारा: सर्वज्ञताक्षणा इति बोधिसत्त्वानां दर्शमार्ग:, तद्विपर्ययेण श्रावकदीनामनित्यादिभिराकारै: सर्वज्ञतायां दर्शनमार्गो विभावनीय: | श्रावकमार्गो बोधिसत्त्वेन परिज्ञातव्यो न साक्षात्करणीय इति भावनामार्गो न निर्दिष्ट: | विस्तरेण एवं निर्दिश्य सकलार्थसङ्ग्राहकत्वेन त्रिसर्वज्ञतामुपसंहरन्नाह- इति सेयं पुन: सेयं खलु पुनस्त्रिधा । अधिकारत्रयस्यैषा समाप्ति: परिदीपिता ॥3.16॥ इति । यथोक्तनीत्या इयं सर्वाकारज्ञता, इयं मार्गज्ञता, इयं सर्वज्ञता चेत्येवं परिवर्तत्रयेण प्रकारत्रयं परिसमाप्तम् । इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे तृतीयाधिकारवृत्ति: | --------------------- सर्वाकाराभिसम्बोधाधिकार: चतुर्थ: 1-आकारा: परिज्ञातत्रिसर्वज्ञतावशित्वार्थं पुन: सर्वाकारमार्गवस्तुज्ञानसङ्ग्रहेण त्रिसर्वज्ञतां भावयतीति सर्वाकाराभिसम्बोध इत्याह- @035 वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् । सर्वज्ञतानां त्रैविध्यात्त्रिविधा एव ते मता: ॥4.1॥ नित्यादिग्राहविपक्षस्य प्रतिपक्षधर्मतास्वभावानामनित्याद्यालम्बनज्ञानप्रकाराणामाकारत्वेन व्यवस्थानं लक्षणम् । ते चाकारास्त्रिसर्वज्ञताभेदात्त्रिप्रकारा एव मता: | सामान्येनाकारान्निर्दिश्य इदानीं विशेषेणाह- असदाकारमारभ्य यावन्निश्चलताकृति: | चत्वार: प्रतिसत्यं ते मार्गे पञ्चदश स्मृता: ॥4.2॥ इति । तत्र त्रिसर्वज्ञतामधिकृत्य असद्-अनुत्पाद- विवेकानवमर्दनीयापदाकाशाप्रव्याहारानामागमनासंहार्याक्षयानुत्पत्तय इति द्वादश आकारा हि यथाक्रमं दु:खादिसत्यत्रयस्य अनित्यादिलक्षणा भवन्ति । क्लेशावरणप्रतिपक्षत्वेनैक: अनास्रवमार्ग:, सर्वज्ञतया प्रत्येकबुद्धा: सङ्गृहीता इति तेषां ज्ञेयावरणप्रतिपक्षत्वेन द्वौ सास्रवानास्रवभावनामार्गो चेति मार्गा: त्रिप्रकारा: | तत्र प्रथमे अकारकाजानकासंक्रान्त्यविनयाकारा इति चत्वारो यथाक्रमं मार्गादिलक्षणा: (क्लेशावरणप्रतिपक्षे) भवन्ति । द्वितीये स्वप्न-प्रतिश्रुत्का-प्रतिभास-मायाकारा इति पञ्च यथाक्रमं नि:स्वभावानुत्पन्नानिरुद्धादिशान्त- प्रकृतिपरिनिर्वृतिलक्षणा: सामान्यतो ज्ञेयावरणप्रतिपक्षभूता: सन्ति । तृतीये असंक्लेशाव्यवदानानुपलेपाप्रपञ्चामननाचलाकारां षट्यथाक्रमं संक्लेश-व्यवदान-क्लेशवासना- रूपादिप्रपञ्च-स्वाधिगम-परिहाणि-विकल्पानां प्रतिनियतज्ञेयावरणानां प्रतिपक्षभूता भवन्ति । इत्येवं मार्गसत्यस्य पञ्चदश आकारा: | समुदायेन सप्तविंशतिरिति सर्वज्ञताकारा भवन्ति । तदनन्तरं मार्गज्ञताया आकारा इत्याह- हेतौ मार्गे च दु:खे च निरोधो च यथाक्रमम् । अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिता: ॥4.3॥ तत्र संक्लेशेतरपक्षाश्रयेण समुदयमार्गसत्ये कारणम्, दु:खनिरोधसत्ये च फलमित्यर्थद्वारेण निर्दिष्टे समुदयमार्गदु:खनिरोधसत्येषु यथासंख्यमष्टाद्याकारा बोद्धव्या: ॥ @036 तत्र विरागासमुत्थान-शान्तारागाद्वेषामोह-नि:क्लेश-नि:सत्त्वाकारा एव यथाक्रमं यो हेतु: छन्दो रागो नन्दी च, य: समुदय: रागो द्वेषो मोहश्च, य: प्रभव: परिकल्प:, यश्च प्रत्यय: सत्त्वाभिनिवेश इति एतेषां प्रतिपक्षभूतत्वेन त्रयस्त्रय एक एक इत्यष्टावाकारा: समुदयसत्ये भवन्ति । अप्रमाणान्तद्वयाननुगमासम्भिन्नापरामृष्टाविकल्पाप्रमेयासङ्गाकारा-यथाक्रमं य: सर्वसत्त्वावकाशदो मार्ग: यथा व सर्वसत्त्वावकाशद:, यो न्यायो यथा च न्याय:, या प्रतिपत्तिर्यथा च प्रतिपत्ति:, यच्च निर्याणमिति तत्स्वभावा द्वौ द्वौ द्वावेक इति सप्ताकारा मार्गसत्ये भवन्ति । अनित्य-दु:ख-शून्यानात्माकारा: पञ्चमालक्षणाकारस्वभावा इत्येवं पञ्चाकारा दु:खसत्ये भवन्ति । अध्यात्मबहिर्धोभयवस्तूनां निरोधेनाध्यात्मबहिर्धोभयशून्यताकारास्त्रय: निरोधाकारस्वभावा:, शून्यतायां भाजनलोके परमार्थे संस्कृतेऽसंस्कृते शाश्वतोच्छेदान्तेऽनवराग्रसंसारे अधिगतधर्मानवकारे अभिनिवेशस्य प्रज्ञप्त्यात्मकस्य निरोधेन यथाक्रमं शून्यता-महत्-परमार्थ-संस्कृतासंस्कृतात्यन्तानवराग्रानवकारशून्यताकारा अष्टौ शान्ताकारस्वभावा:, प्रणीताकार: परपरिकल्पितकारकनिरोधेन प्रकृतिशून्यताकार:, विषयभ्रान्त्यात्मिकानां प्रज्ञप्तिलक्षणकालभ्रान्तीनां च निरोधेन सर्वधर्मस्वलक्षणानुपलम्भशून्यताकारास्त्रयो नि:सरणाकारस्वभावा:, स्वभावनिरोधेन अभावस्वभावशून्यताकार एक: नि:सरणाकारात्मक इत्येवं षोडशाकारा निरोधसत्ये भवन्ति । समुदायेन षट्त्रिंशदिति मार्गज्ञताकारा: | तदनन्तरं सर्वाकारज्ञताकारा इत्याह- स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमा: | शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् ॥4.4॥ सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मया: | त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधत: ॥4.5॥ स्मृत्युपस्थानमारभ्य बुद्धाकारपर्यन्तानां हि त्रिसर्वज्ञतासङ्गृहीतमार्गद्वारेण सर्वाकारज्ञतया सर्वेषामार्यपुद्गलानां सङ्ग्रहणेन च यथासंख्यं श्रावकाणां सप्तत्रिंशत्, बोधिसत्त्वानां चतुस्त्रिंशत्, बुद्धानां त्रिंशन्नव चेति मता: | तत्र सर्वज्ञतायामादौ चतु:सत्यावताराय स्वसामान्यलक्षणपरीक्षितकायवेदनाचित्तधर्मस्मृत्युपस्थानाकाराश्चत्वारो वस्तुपरीक्षामार्ग: | ततोऽवतीर्णस्य वीर्यमिति उत्पन्नानुत्पन्नस्य अकुशलस्य कुशलस्य च यथाक्रमं सम्यक्प्रहाणानुत्पादनार्थं वर्धन (भूयोभाव)-उत्पादनार्थं च हेतुभूतवीर्यात्मका: सम्यक्प्रहाणाकाराश्चत्वारो व्यावसायिकमार्ग: | वीर्यवतश्चित्तकर्मण्यतापादनमिति छन्दवीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागतर्द्धिपादाकाराश्चत्वार: समाधिपरिकर्ममार्ग: | कृतचित्तपरिकर्मणोऽनन्तरमूष्ममूर्धप्रयोग: इति ऊष्ममूर्धस्वभावा: श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाकारा: पञ्च सम्यगभिसमयप्रायोगिकमार्ग: | अधिगतोष्मादे: क्षान्त्यग्रधर्मप्रयोग इति क्षान्त्यग्रधर्मस्वभावा: @037 श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलाकारा: पञ्च अभिसमयसंश्लेषमार्ग: | विदितोष्मादिचतुष्कस्य सत्यदर्शनमार्गोत्पाद इति स्मृतिधर्मप्रविचयवीर्यप्रीतिप्रस्रब्धिसमाध्युपेक्षाकारा: सप्त बोध्यङ्गान्यभिसमयमार्ग: | परिज्ञातसत्यदर्शनस्य भावनामार्गोत्पाद इति सम्यग्दृष्टिसंकल्पवाक्कर्मान्ताजीवव्यायामस्मृतिसमाध्यार्याष्टाङ्गमार्गाकारा विशुद्धनैर्याणिकमार्ग इति शिष्याणां सर्वज्ञतामार्गाधिष्ठाना: सप्तत्रिंशदाकारा भवन्ति । मार्गज्ञतायां दृष्टिकृतप्रतिपक्ष:, तन्निमित्तविकल्पप्रतिपक्ष:, त्रैधातुकप्रणिधानप्रतिपक्ष: इति तत्स्वभावा यथाक्रमं शून्यानात्माकारस्वभावं प्रथमं विमोक्षमुखम्, निरोधमार्गसत्याकारस्वभावं द्वितीयम्, अनित्यदु:खसमुदयसत्याकारस्वभावं तृतीयमित्येवं त्रिविमोक्षमुखाकारास्त्रय: प्रतिपक्षमार्ग: | अविभावितविभावितरूपसंज्ञत्वाद्यथाक्रममध्यात्मं रूप्यरूपीति बहिर्धा रूपाणि पश्यतीत्येतौ निर्माणावरणप्रतिपक्षेण द्वौ विमोक्षौ । शुभाशुभरूपनिर्माणे च यथाक्रममाभोग: प्रातिकूल्यञ्च संक्लेश: तत्प्रतिपक्षेण शुभं विमोक्षमुखं कायेन साक्षात्कृत्वोपसम्पद्य विहरतीत्येको विमोक्ष इति विमोक्षाकारा: त्रयो निर्याणमार्ग: | मोक्षानुकूलविहारमार्गस्वभावाश्चतुरारूप्यसमापत्त्याकारा: शान्तविहारस्वभाव: संज्ञावेदितनिरोधाकार एक इति पञ्चाकारा दृष्टधर्मसुखविहारमार्ग: | चतुर्ध्यानारूप्यनिरोधसमापत्याकारा नव लोकोत्तरमार्ग: | चतु:सत्यसङ्गृहीता: क्लेशविसंयोगलक्षणानन्तर्यमार्गाकाराश्चत्वार: प्रहाणमार्ग: | दानादिपारमिताकारा दश बुद्धत्वमार्ग: | तदेवं बोधिसत्त्वानां मार्गज्ञतामार्गाधिष्ठानाश्चतुस्त्रिंशदाकारा भवन्ति । सर्वाकारज्ञताकारस्तु निरतिशयत्वादेक एव केवलमसाधारणमार्ग: | तत्र स्थानास्थान-कर्मविपाक:- नानाधिमुक्त्यनेकलोकधात्विन्द्रियपरापर-सर्वत्रगामिनी-प्रतिपत्-संक्लेशव्यवदान-पूर्वनिवासानुस्मृति- च्युत्युपपत्त्यास्रवक्षयज्ञानबलाकारा दश । बुद्धोऽहमित्यात्मप्रतिज्ञाने रागादीनामन्तरायत्वाख्याने सर्वज्ञतादिमार्गस्य निर्याणत्वप्रकाशने क्षीणास्रवत्वेनात्मनोऽभ्युपगमे च पर्यनुयोक्तुरभावेन वैशारद्याकाराश्चत्वार: | पर्याये धर्मलक्षणे जनपदभाषायां धर्मप्रभेदे च यथाक्रमं धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदाकाराश्चत्वार: | नास्ति स्खलित: रवितं मुषितस्मृतिरसमाहितं चित्तं नानात्वसंज्ञा अप्रतिसंख्यायोपेक्षा चेत्येवमाकारा: षट् । नास्तिछन्दतो वीर्यत: स्मृतित: समाधे: प्रज्ञाया: विमुक्तेश्च परिहाणिरित्येवमाकारा: षट् । कायवाङ्मनस्कर्मणां ज्ञानपूर्वङ्गमानुपरिवर्तनाकारास्त्रय: | अतीतानागतप्रत्युत्पन्नेषु असङ्गाप्रतिहतज्ञानाकारास्त्रय इति अष्टादशावेणिकबुधधर्माकारा: | सर्वबुद्धभाषिततथता-सत्वधर्मवशवर्तनस्वयम्भू-सर्वाकाराभिसम्बोधिबुद्धत्वाकारा: त्रयश्च । इत्येकोनचत्वारिंशदाकारा: सर्वाकारज्ञतामार्गाधिष्ठाना भवन्ति । @038 तत्रानास्रवा: सास्रवाश्च सर्वज्ञताकारा यथाक्रमं श्रावकबोधिसत्त्वभेदेन । मार्गज्ञताकारा: सास्रवा एव, बोधिसत्त्वानामत्यन्तक्लेशाप्रहाणात् । अनास्रवा एव सर्वाकारज्ञताकारा: सर्वथा सवासनसर्वक्लेशज्ञेयावरणप्रहाणेन सम्यक्सम्बुद्धस्य सर्वधर्मवशवर्तित्वाद्, इत्येकत्र गण्यमानं त्रिसप्तत्युत्तरशतमित्याकारा: | विशिष्टप्रयोगैराकारा भावयितव्या:, ते च प्रयोक्तारं विना कथयितुमशक्या इति श्रवणादिभाजनं प्रयोक्तारमाह- कृताधिकारा बुद्धेषु तेषूप्तशुभमूलका: | मित्रै: सनाथा: कल्याणैरस्या: श्रवणभाजनम् ॥4.6॥ बुद्धोपासनसम्प्रश्नदानशीलादिचर्यया । उद्ग्रहधारणादीनां भाजनत्वं सतां मतम् ॥4.7॥ अतीतप्रत्युत्पन्नबुद्धेषु सामान्येनोप्तशोधितशुभमूलका:, कायाद्युपस्थानाराधनात्कृततथागतपर्युपासना:, कृतशंकास्थानपरिप्रश्ना:, कृतदानादिदशपारमिताप्रतिपत्त्यनुष्ठाना:, कल्याणमित्रैरधिष्ठिताश्च यथाक्रममाकारलक्षणाया मातुरस्या ग्रन्थश्रवणधारणामुषितार्थयथानयमनस्काराणां भाजनं बुद्धादिभि: मतमिति । 2-प्रयोगा: प्रयोक्तारं निर्दिश्य प्रयोग इत्याह- रूपादिष्वनवस्थानात्तेषु योगनिषेधत: | तत्तथतागम्भीरत्वात्तेषां दुरवगाहत: ॥4.8॥ तदप्रामाण्यत: कृच्छ्राच्चिरेण प्रतिबोधत: | व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे ॥4.9॥ आसन्नबोधे क्षिप्रञ्च परार्थेऽवृद्ध्यहानित: | धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने ॥4.10॥ रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पक: | फलरत्नप्रदाता च शुद्धक: सावधिश्च स: ॥4.11॥ रूपादिषु नि:स्वभावतयाऽनवस्थानम्, अयोग एव तेषु प्रयोगो भवति, तावेव रूपादितथतास्वरूपत्वेन गम्भीर:, दुरवगाह:, अप्रमाणश्चेत्येवमभिसम्बोधानां यथासंख्यं रूपादिष्वनवस्थान अयोगगम्भीरदुरवगाह अप्रमाणानीति @039 पञ्च प्रयोगा: | प्रज्ञापारमिताया उत्त्रासानुत्त्राससम्यगुद्ग्रहणआन्तरायिकधर्मवर्जनसततधर्मभावना अभिनवानास्रवधर्माधारत्वधर्मकायफलाभिनिर्वर्तनधर्मचक्रप्रवर्तनवृद्धि परिहाण्यदर्शनकामधात्वनुपलम्भरूपाद्यचिन्त्याकारामननरूपतन्निमित्ततत्स्व भावाविकल्पप्रथमफलदर्शनरूपविशुद्धिसंवत्सराभियोगानुत्सर्गादिप्रतिपत्तिमतां यथाक्रमं महत्कृच्छ्रचिराभिसम्बोधव्याकरणलाभ अविनिवर्तनीयनिर्याणनिरन्तरआसन्नाभिसम्बोधक्षिप्राभिसम्बोधपरार्थावृ द्ध्यपरिहाणिधर्माधर्माद्यनुपलम्भरूपाद्यचिन्त्याकारनिरोधरूपादिभावाविकल्पफलरत्नदानविशुद्धिअवधिप्रयोगा: पञ्चदशधा इति विंशतिप्रयोगा भवन्ति । 3-गुणा: प्रयोगानन्तरं गुणदर्शनपूर्वकं सुतरामभ्यस्यन्ते प्रयोगा इति तद्गुणानाह- माराणां शक्तिहान्यादिश्चतुर्दशविधो गुण: | मारशक्तिव्याघातबुद्धसमन्वाहारज्ञातत्वबुद्धप्रत्यक्षीकरणसम्यक्सम्बोध्यासन्नीभावमहार्थतादिदेशनिरूपणसर्वाना स्रवधर्मपरिपूरिगुणकथापुरुषता अभेद्यताअसाधारणकुशलमूलोत्पत्तिप्रतिज्ञायाथार्थ्यसम्पादनौदारफलपरिग्रहणस त्त्वार्थप्रतिपत्तिनियतिलाभा-इति गुणा यथासंख्यं बुद्धाधिष्ठान आनुभावज्ञानदर्शनं- आसन्नीभावमहानुशंसकृत्यकरणप्रतिपक्षधर्मपरिपूरणसर्वाकारज्ञताकथाकथनसानाथ्यकरणमहोदारप्रीतिसम्पादन तत्प्रतिज्ञावचनानुमोदनगम्भीरधर्माभिलाषसत्त्वार्थकरणाविकलप्रज्ञापारमिताप्रापका इत्येतदविपरीतप्रयोगानुमोदनात्- सत्त्वार्थकरण - अविकलप्रज्ञापारमिताप्रापका इत्येतदविपरीतप्रयोगानुमोदनात्चतुर्दश गुणा उत्पद्यन्ते प्राप्यन्ते च । 4-दोषा: तदनन्तरं के पुन: प्रयोगान्तरायकरा दोषा:, येषां परिवर्जनेन प्रयोगा भावयितव्या इत्यन्तरायकरान् दोषानाह- दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकै: सह ॥4.12॥ महाकृच्छ्रप्राप्ति:, अत्याशुप्रतिभानता, कायदौष्ठुल्यम्, चित्तदौष्ठुल्यम्, अयोगविहितस्वाध्यायादिकम्, वैमुख्यनिमित्तग्राहिता, हेत्वभिनिवेशभ्रंश:, प्रणीतास्वादभ्रंश:, सर्वथा उत्तमयानसंग्रहभ्रंश:, सर्वदोद्देशभ्रंश इति प्रथमं दशकम् । हेतुफलसम्बन्धभ्रंश:, निरुत्तरभ्रंश:, बहुविधविषयविकल्पप्रतिभानोत्पाद:, अक्षरलिखनाभिनिवेश:, अभावाभिनिवेश:, अक्षराभिनिवेश:, अनक्षराभिनिवेश:, जनपदादिमनस्कार:, लाभसत्कारश्लोकास्वादनम्, अमार्गोपायकौशलमार्गणमिति द्वितीयं दशकम् । यथासंख्यं श्रोतावक्त्रो: पूर्वापरयो: कस्यचिदभिसम्बन्धेन छन्दकिलासवैधुर्यम्, छन्दविषयभेदवैधुर्यम्, अल्पेच्छतानल्पेच्छतावैधुर्यम्, धूतगुणयोगायोगौ, कल्याणाकल्याणधर्मत्वम्, त्यागमात्सर्यम्, दानाग्रहणम्, @040 उद्धटितज्ञविपञ्चितज्ञत्वम्, सूत्रादिधर्माभिज्ञानभिज्ञानभिज्ञत्वम्, षट्पारमितासमन्वागमासमन्वागमाविति तृतीयं दशकम् । तथैव उपायानुपायकौशले, धारणीप्रतिलम्भाप्रतिलम्भौ, लिखितुकामताऽलिखितुकामते, विगताविगतकामच्छन्दत्वे चेति चत्वारि; अपायगतिवैमुख्यम्, सुगतिगमनसौमनस्यमिति द्वे; यथासंख्यं श्रोतावक्त्रो: पूर्वापरयो: कस्यचिदभिसम्बन्धेन एकाकिपर्षदभिरति:, अनुबन्धकामानवकाशदानत्वम्, आमिषकिञ्चित्काभिलाषतददातुकामता, सदसज्जीवितान्तरायदिग्गमनमिति चत्वारि च चतुर्थं दशकम् । तथैव दुर्भिक्षदिग्गमनागमनम्, चौराद्याकुलितदिग्गगमनागमनम्, कुलावलोकनदौर्मनस्यमिति त्रीणि; मारभेदप्रयोग:, प्रतिवर्णिकोपसंहार:, अयथाविषय-स्पृहोत्पादनमिति अपराणि त्रीणि । इत्येवं षट्चत्वारिंशद्दोषा भवन्ति । 5-लक्षणानि दोषानन्तरं यथासंख्यं गुणदोषादानत्यागेन प्रयोगा भावनीया लक्षणज्ञान पूर्वकमिति तेषां लक्षणमाह- लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् । ज्ञानं विशेष कारित्रं स्वभावो यश्च लक्ष्यते ॥4.13॥ प्रयोगाणां लक्षणं करणसाधनपरिग्रहेण ज्ञानविशेषकारित्रस्वरूपम्, कर्मसाधनपरिग्रहेण च स्वभावात्मकमिति लक्षणं चतुर्विधं बोद्धव्यम् । तत्र तावत्ज्ञानलक्षणं त्रिसर्वज्ञताभेदेन भिद्यमानं सर्वज्ञताद्वारेणाह- तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके । सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ ॥4.14॥ अक्षयाकारतायां च सरागादौ प्रविस्तृते । महद्गतेऽप्रमाणे च विज्ञाने चानिदर्शने ॥4.15॥ अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम् । पुनस्तथताकारेण तेषां ज्ञानमत: परम् ॥4.16॥ तथतायां मुनेर्बोधतत्पराख्यानमित्ययम् । सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रह ॥4.17॥ @041 तथागतनिर्वृत्तिलोकालुज्यतासत्त्वचित्तचरितचित्तसंक्षेपचित्तविक्षेपचित्ताक्षयाकारसरागादिचित्तआदिशब्दस ङ्गृहीतविगतरागचित्तविपुलचित्तमहद्गतचित्ताप्रमाणचित्तानिदर्शनचित्त: दृशचित्तचित्तोन्मिञ्जितादिउ न्मिञ्जितादितथताकारतथागततथतावबोधतत्परसमाख्यानप्रज्ञपनञ्चेत्येभि: षोडशभि: ज्ञानाकारप्रकारै: यथानयं सर्वज्ञताप्रयोगा: सम्यग्लक्ष्यन्त इति ज्ञानलक्षणं सर्वज्ञतया सङ्गृहीतम् । तदनन्तरं मार्गज्ञताधिकारेणाह- शून्यत्वे सानिमित्ते च प्रणिधानविवर्जिते । अनुत्पादानिरोधादौ धर्मताया अकोपने ॥4.18॥ असंस्कारेऽविकल्पे च प्रभेदालक्षणत्वयो: | मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते ॥4.19॥ शून्यतानिमित्ताप्रणिहितानुत्पादानिरोधात्मकानि । आदिशब्देन असंक्लेशाव्यवदानाभावस्वभावानिश्रिताकाशलक्षणानि एतानि षट्सङ्गृहीतानि । धर्मताऽविकोपनासंस्काराविकल्पप्रभेदालक्षणानि चेत्येभि: षोडशभि: ज्ञानाकारप्रकारै: यथावत्मार्गज्ञताप्रयोगा लक्ष्यन्त इति ज्ञानलक्षणं मार्गज्ञतासङ्गृहीतम् । तदनन्तरं सर्वाकारज्ञताद्वारेणाह- स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ । गुरुत्वे माननायाञ्च तत्पूजाऽकृतकत्वयो: ॥4.20॥ सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् । लोकस्य शून्यताकारसूचकज्ञापकाक्षगम् ॥4.21॥ अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च । ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये ॥4.22॥ इति । तथागतस्वधर्मोपनिश्रयविहार-सत्कार-गुरुकार-मानना-पूजनाकृत-कत्व-सर्वत्रगादृष्टार्थदर्शक- लोकशून्यताकार-लोकशून्यतासूचक:-लोकशून्यताज्ञापक-लोकशून्यतादर्शकाचिन्त्यतादेशना-शान्ततादेशना- लोकनिरोध-संज्ञानिरोधाख्यै: एभि: षोडशभिर्ज्ञानाकारप्रकारै: यथावत्सर्वाकारज्ञताप्रयोगा लक्ष्यन्त इति ज्ञानलक्षणं सर्वाकारज्ञतासंगृहीतं भवति । @042 नवभिरन्तरश्लोकैरेवं ज्ञानलक्षणमभिधाय ज्ञानाकारेण परिच्छिन्नानां विशेषो ज्ञेय इति ज्ञानलक्षणानन्तरमन्तरश्लोकेन विशेषलक्षणमाह- अचिन्त्यादिविशेषेण विशिष्टै: सत्यगोचरै: | विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणइ: ॥4.23॥ इति । अचिन्त्यातुल्यादिविशेषविशिष्टैर्दु:खादिसत्यविषयै: षोडशभिर्धर्मान्वयज्ञानक्षान्तिज्ञानक्षणैर्मार्गज्ञतादिप्रयोगा लक्ष्यन्त इति विशेषलक्षणम् । क: पुनरचिन्त्यादिविशेष इत्यन्तरश्लोकत्रयमाह- अचिन्त्यातुल्यते मेयसंख्ययो: समतिक्रमौ । सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते ॥4.24॥ क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ । आलम्बनञ्च साधारं साकल्यं सम्परिग्रह: ॥4.25॥ अनास्वादश्च विज्ञेयो विशेष: षोडशात्मक: | विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते ॥4.26॥ इति । सम्यक्सम्बुद्धादे: सुसंगृहीतप्रज्ञाबलेन अचिन्त्यता, अतुल्यता, प्रमेयसमतिक्रम:, संख्येयसमतिक्रम:, सर्वार्यपुद्गलसंग्रह:, विज्ञपुरुषवेदनीयता, श्रावकाद्यगोचरवस्तुपरिज्ञानम्, स्वमतापेक्षक्षिप्राभिज्ञताज्ञानम्, संवृतिपरमार्थसत्याश्रितसर्वधर्मान्यूनापूर्णता, त्रिमण्डलविशुद्धदानादिषट्पारमिताप्रतिपत्ति:, सम्यक्प्रयोगेनानेककल्पेषु आसादितपुण्यज्ञानसमुदागमौ, अविकल्पेन सर्वधर्मालम्बनम्, धर्मधातुस्वभावबोधिसत्त्वाधार:, प्रणिधानादिषट्पारमितापरिसमाप्तिहेतुसम्भार:, कल्याणमित्रोपायेन संपरिग्रह:, अभिनिवेशानास्वाद इति षोडशात्मक: यथाक्रमं दु:खादिसत्यक्षणानां विशेष:, येन श्रावकादिमार्गेभ्यो बोधिसत्त्वादीनां मार्गज्ञतादिद्वये विशेषमार्गो विशिष्यते । अतस्तेषां यथोक्तविशेषविकलोऽभिनिवेशाद्युत्पादनलक्षणत्वेन सुगमत्वान्नोक्त: | विशेषलक्षणेनावच्छिन्नानां किं कारित्रमिति अन्तरश्लोकद्वयेन कारित्रलक्षणमाह- हितं सुखं च त्राणं च शरणं लयनं नृणाम् । परायण च द्वीपं च परिणायकसंज्ञकम् ॥4.27॥ @043 अनाभोगं त्रिभिर्यानै: फलासाक्षात्क्रियात्मकम् । पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् ॥4.28॥ इति । अनागतहिता इहिकसुख:-दु:खरहिताविपाकधर्मतोपस्थापनार्थेन हितादित्रयं सर्वज्ञताकारित्रम् । आत्यन्तिकहित-दु:खहेतुनिवर्तन-संसारनिर्वाण-समताधिगम-स्वपरार्थाधिगमाधारभाव- परार्थप्रतिपत्यनाभोगप्रवृत्तसत्त्वार्थ-यानत्रयनिर्याणफलासाक्षात्कारा इति यथाकालमुपसंहारार्थेन शरणादीनि सप्त मार्गज्ञताकारित्राणि । सर्वाकारज्ञतया सर्वधर्मदैशिकत्वेन सर्वाकारज्ञताया एकमेव गतिकारित्रम् । कारित्राकारैरेवं यथावद्सर्वज्ञतात्रयस्य प्रयोगा लक्ष्यन्त इति कारित्रलक्षणम् । कारित्रलक्षणेनावच्छिन्नानां क: स्वभाव इति अन्तरश्लोकत्रयेण स्वभावलक्षणमाह- क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयो: | विवेको दुष्करैकान्तावुद्देशोऽनुपलम्भक: ॥4.29॥ निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञक: | विप्रत्ययोऽविघाती च सोऽपदागत्यजातिक: ॥4.30॥ तथतानुपलम्भश्च स्वभाव: षोडशात्मक: | लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम् ॥4.31॥ इति । रागादिक्लेश-तल्लिङ्गकायदौष्ठुल्य-तन्निमित्तायोनिशोमनसिकारादिरागारागादिविपक्षप्रतिपक्षाणां शून्यत्वेन सर्वज्ञताविवेकस्वभावचतुष्टयम् । परमार्थासत्सत्त्वपरिनिर्वाणदुष्करकारकान्ययानापातलक्षणैकान्तिक- चिरसाध्योत्तमोद्देश-भाव्यभावकधर्मानुपलम्भ-समस्तभावाभिनिवेशनिषेधा इत्येते पञ्च मार्गज्ञतास्वभावा: | सर्वज्ञतामार्गज्ञतासङ्गृहीतवस्तुविशेषालम्बनम्, लोकप्रतिपत्तिग्रहणादिविपरीतनिर्देशात्विप्रत्यय:, रूपाद्यविघातिज्ञानम्, ज्ञानज्ञेयानुपलम्भेन अप्रतिष्ठम्, तथतया अगति:, रूपादिनि:स्वभावत्वेन अजातिक:, भावाभावादिस्वभावत्रयानुपलम्भ इति एते सर्वाकारज्ञताया: सप्त स्वभावा: | इत्येवं षोडशभि: स्वभावैर्यथावत्त्रिसर्वज्ञताप्रयोगा लक्षीव लक्ष्यन्ते इति चतुर्थं स्वभावलक्षणं मतम् । इत्येवं सामान्येन एकत्र कृतानि एकनवति: लक्षणानि भवन्ति । 6-मोक्षभागीयम् यथोक्तप्रयोगपरिज्ञानं मोक्षभागीयकुशलमूलवत: एव भवतीति मोक्षभागीयमाह- अनिमित्तप्रदानादिसमुदागमकौशलम् । @044 सर्वाकारावबोधेऽस्मिन्मोक्षभागीयमिष्यते ॥4.32॥ इति । अनिमित्तालम्बनज्ञानाकारेण दानादिपारमिता आरभ्य सर्वाकारज्ञतापर्यन्तं स्वसन्ताने समुदागमे कौशलमेवास्मिन् सर्वाकाराभिसम्बोधे मोक्षभागीयमिष्टम् । किञ्च तत्कौशलमिति तद्दर्शनायान्तरश्लोकौ आह- बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् । स्मृतिराशयसम्पत्ति: समाधिरविकल्पना ॥4.33॥ धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा । तीक्ष्णइ: सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता ॥4.34॥ इति । अनिन्द्रियस्वभावा: श्रद्धावीर्यस्मृतिसमाधिविशिष्टप्रज्ञा: यथासंख्यं बुद्ध-दानाशयसम्पत्त्यविकल्प- सर्वधर्मसर्वाकारपरिज्ञादिषु पञ्चविधविषयेषु कौशलम् । एवमपि न सर्वैरनुत्तरा सम्यक्सम्बोधि: प्राप्या । धर्मतेयं यतोऽधिमात्रै: श्रद्धादिभि: सम्यक्सम्बोधि: सुबोधा, मृदुभिस्तैरेव दुर्बोधेत्यर्थादिदमाक्षिप्तम् । मध्यै: प्रत्येकबुद्धबोधिर्मृदुभि: श्रावकबोधिश्चाधिगम्यत इति ॥ 7-निर्वेधभागीयम् उत्पन्नमोक्षभागीयस्योत्साहिनो निर्वेधभागीयमुत्पद्यत इत्याह- आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते । समचित्तादिराकारस्तेष्वेव दशधोदित: ॥4.35॥ स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च । तयोर्नियोजनान्येषां वर्णवादानुकूलते ॥4.36॥ मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा । तथाग्रधर्मा विज्ञेया: सत्त्वानां पाचनादिभि: ॥4.37॥ इति । अस्यां सर्वाकाराभिसम्बोधौ सममैत्रहिताप्रतिघाविहेठनाचित्ताकारै: पञ्चभिर्मातापितृचित्तभ्रातृभगिनीचित्तपुत्रदुहितृचित्तमित्रामात्यचित्तज्ञातिसालोहितचित्ताकारै: आन्यै: पञ्चभि: सत्त्वालम्बने ऊष्मगतिमिष्यते । @045 संक्षेपतोऽकुशलकुशलयोर्यथासंख्यं हानोपादानाभ्यां स्वयं निवृत्तस्य प्रवृत्तस्य च, तद्द्वारा अन्येषां पापान्निवर्तनं कुशले च प्रवर्तनमिति द्वावाकारौ । तथैव अन्येषां स्वयम्प्रवृत्तौ वर्णवादोऽनुकूलता चेति धर्मप्रभेदद्वैविध्येन हि अनन्ताकारा इति सत्त्वालम्बने मूर्धगतो भवति । यथा मूर्धगते स्वपराधिष्ठानभेदेन आलम्बनाकारा:, तथा नियोजनवर्णवादानुकूलताद्याकारै: स्वपराधिष्ठानदु:खादिसत्येष्वालम्बनमेव क्षान्तिर्भवति । पूर्ववत्स्वपराधिष्ठानपाचनमोचनाद्याकारै: सत्त्वालम्बनमेव अग्रधर्मा भवन्तीत्येवं निर्वेधभागीया भवन्ति । सर्वाकारमार्गवस्तुविभावनाभेदेन यथाक्रमं सर्वाकारज्ञतादित्रिविधेऽभिसमये लौकिकनिर्वेधभागीयाधिगमपूर्वको लोकोत्तरदर्शनभावनामार्गाधिगम: | सर्वाकाराभिसम्बोधादौ तु त्रिविधेऽभिसमये भावनोत्तरोत्तरावस्थाविशेषेण सर्वाकारविशेषमार्गसंगृहीतं ज्ञानमनास्रवं मृदुमध्याधिमात्रक्रमेणोत्पद्यत इति सकृदुत्पत्तिनिरासाय निर्वेधभागीयादिव्यपदेशोऽभिहित इति वेदितव्यम् । 8-अवैवर्तिको गण: अवैवर्तिकबोधिसत्त्वसंघस्य यथोक्तनिर्वेधभागीयमुत्पद्यत इत्यवैवर्तिकबोधिसत्त्वसंघलक्षणमाह- निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयो: | ये बोधिसत्त्वा वर्तन्ते सोऽत्रावैवर्तिको गण: ॥4.38॥ इति । ये वीरा: चतुर्षु निर्वेधभागीयेषु वक्ष्यमाणदर्शनमार्गभावनामार्गयो: तत्तदधिगमनयेन स्थिता:, ते एव अवैवर्तिकशैक्ष्यबोधिसत्त्वसंघा भवन्ति । किञ्च तेषामावेणिकलक्षणमिति चेत्तावदेकेन अन्तरश्लोकेन निर्वेधभागीयस्थितानां लक्षणमाह- रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विंशतिधेरितै: | निर्वेधाङ्गस्थितस्येदमवैवर्त्तिकलक्षणम् ॥4.39॥ इति । रूपादिनिवृत्तिनिर्विचिकित्साद्याकारैर्विंशतिप्रकारैर्निर्वेधभागीयस्थानामवैवर्तिकलक्षणं ज्ञेयम् । कानि च निवृत्त्यादेर्लक्षणानि इति चेत्षड्भि: अन्तरश्लोकै: प्रतिपादयितुमाह- रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयौ । आत्मन: कुशलस्थस्य परेषां तन्नियोजनम् ॥4.40॥ पराधारञ्च दानादि गम्भीरेऽर्थेप्यकांक्षणम् । @046 मैत्रं कायाद्यसंवास: पञ्चधावरणेन च ॥4.41॥ सर्वानुशयहानञ्च स्मृतिसंप्रज्ञता शुचि । चीवरादि शरीरे च कृमीणामसमुद्भव: ॥4.42॥ चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता । धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा ॥4.43॥ परैरनेयता मारस्यान्यमार्गोपदेशिन: | मार इत्येव बोधश्च चर्या बुद्धानुमोदिता ॥4.44॥ ऊष्ममूर्द्धसु सक्षान्तिष्वग्रधर्मेष्ववस्थित: | लिङ्गैरमीभिर्विंशत्या सम्बोधेर्न निवर्तते ॥4.45॥ इति । अस्वभावत्वाद्रूपादिधर्मेभ्यो निवृत्ति:, अवेत्य प्रसादलाभेन विचिकित्साक्षय:, प्रणिधानसमृद्ध्या मिथ्यादृष्टि-नरक-प्रेत-तिर्यगुपपत्ति-बुद्धवचना-श्रवण-प्रत्यन्तजनपदोत्पादेन्द्रियवैकल्यजडमूकभाव- दीर्घायुष्कदेवोपपत्तीत्यष्टा-क्षणक्षय:, कारुणिकतया स्वपरकुशलधर्मनियोजनम्, परात्मपरिवर्त्तकत्वेन परसत्त्वविषयपरिणामितदानादि:, सम्यग्धर्मावबोधेन गम्भीरधर्मार्थाकांक्षणम्, परहितप्रतिपन्नत्वेन मैत्रकायवाङ्मनस्कर्म, प्रयोगसम्पत्त्या कामच्छन्दो व्यापाद: स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा चेति पञ्चनीवरणैरसंवास:, विभावितप्रतिपक्षत्वेन अविद्यादिसर्वानुशयविध्वंस:, नित्यसमाहितत्वेन स्मृतिसम्प्रज्ञानयोग:, चौक्षसमुदाचारत्वेन शुचिपरिभोग्यचीवरादीति एकादश आकारा: | सर्वलोकाभ्युपगतकुशलमूलत्वेन काये अशीतिकृमिकुलसहस्रासम्भव:, कुशलमूलविशुद्ध्या चित्ताकौटिल्यम्, लाभसत्कारादिनिरपेक्षत्वेन पांशुकूलिकत्वादिधूतगुणसमादानम्, दानादिविशेषप्रतिपतिपत्त्या तद्विपक्षमात्सर्यभ्रष्टशीलादेरभाव:, सर्वधर्मसंग्रहाद्धर्मताऽविरुद्धप्रज्ञापारमितायोगगमनम्, स्वात्मीकृतसत्त्वधातुत्वेन परार्थनरकाभिलाष इति षडाकारा: | अधिगतसम्प्रत्ययधर्मत्वेन अपरप्रणयनम्, विदितबुद्धत्वोपायकौशलत्वेन प्रतिरूपमार्गोपदेकमारस्य मारत्वावबोधश्चेति द्वावाकारौ । त्रिमण्डलविशुद्ध्या सर्वासु चर्यासु बुद्धानुमोदितत्वमिति एव आकार: | यथाक्रममूष्ममूर्धक्षान्त्यग्रधर्मेष्ववस्थितो बोधिसत्त्वोऽनुत्तरबोधेर्न निवर्तत इति एभिर्विंशतिलिङ्गैर्विज्ञेयम् । निर्वेधभागीयावैवर्तिकलक्षणानन्तरं दर्शनमार्गावैवर्तिकलक्षणमेकेन अन्तरश्लोकेनाह- क्षान्तिज्ञानक्षणा: षट्च पञ्च पञ्च च दृक्पथे । बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् ॥4.46॥ @047 इति । दु:खादिसत्यद्वारा धर्मान्वयज्ञानक्षान्त्यादय: षोडश क्षणा: दर्शनमार्गस्थबोधिसत्त्वस्यावैवर्तिकलक्षणं भवति । कीदृशक्षणाकारलक्षणमिति चेत्पञ्चभिरन्तरश्लोकैराकारानाह- रूपादिसंज्ञाव्यावृत्तिर्दार्ढ्यं चित्तस्य हीनयो: | यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षय: ॥4.47॥ कायचेतोलघुत्वञ्च कामसेवाभ्युपायिकी । सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता ॥4.48॥ स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके । समरे मत्सरादौ च नेति योगानुयोगयो: ॥4.49॥ विहारप्रतिषेधश्च धर्मस्याणोरलब्धता । निश्चितत्वं स्वभूमौ च भूमित्रितयसंस्थिति: ॥4.50॥ धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणा: | अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमत: ॥4.51॥ इति । स्वलक्षणशून्यतया रूपादिधर्मावबोधव्यावर्तनम्, बुद्धादेरधिष्ठानेन अनुत्तरबोधिचित्तदृढता, महायानविशेषधर्मप्रतिपत्त्या श्रावकप्रत्येकबुद्धयानचित्तविनिवर्तनम्, धर्मप्रविचयसामर्थ्याद्ध्यानारूप्यसमापत्त्याद्युदयाङ्गपरिक्षय इति चत्वार एव दु:खस्याकारा भवन्ति । अपगताकुशलत्वेन कायचेतोलाघवम्, सत्त्वदमनोपायकौशलसामर्थ्येन अनभिनिवेशकामोपभोग:, विषयादीनवदर्शनेन सदा ब्रह्मचारित्वम्, सत्पुरुषधर्मतया सम्यगुपकरणाजीवविशुद्धत्वमिति चत्वार एव समुदयाकारा भवन्ति । शून्यतावस्थितत्वेन स्कन्धधात्वायतनयोगानुयोगयोरकरणमित्येवं योगानुयोगविहारप्रतिषेध:, निरस्तविपक्षत्वेन अधिगमान्तरायधर्माणां पूर्ववद्योगानुयोगविहारप्रतिषेध:, परिज्ञातविकल्पदोषत्वेन बोधिसम्भारदानादीनां पूर्ववत्कथायोगानुयोगविहारप्रतिषेध:, ग्राह्यग्राहकयोर्हेयत्वेनेन्द्रियाश्रयनगरादियुद्धेषु पूर्ववद्योगानुयोगविहारप्रतिषेध इति चत्वारो निरोधाकारा भवन्ति । @048 दानादिविशेषावबोधेन मात्सर्यदौ:शील्यादियोगानुयोगविहारप्रतिषेध:, सर्वधर्मत्रिविमोक्षमुखस्वभावत्वेन अणुमात्रज्ञेयधर्मानुपलम्भ:, अभिसम्प्रत्ययलाभेन त्रिसर्वज्ञतात्मकस्वभूमित्रययथावन्निश्चितावस्थानम्, एकान्तनिष्ठत्वेन सर्वाकारज्ञतादिधर्मार्थं जीवितत्याग इति चत्वारो मार्गाकारा भवन्ति । एवं क्षान्तिज्ञानक्षणा: षोडशभिराकारै: सम्यगधिगता: सन्तोऽनभिनिविष्टग्राह्यग्राहकाकारशुद्धलौकिकपृष्ठचित्तसंगृहीतं स्वानुरूपकार्यं रूपादिसंज्ञाव्यावर्तनादिकं परप्रतिपत्तिविषयं जनयन्तीत्यतो दर्शनमार्गस्थावैवर्तिकबोधिसत्त्वलक्षणानि भवन्ति । अधिगमानुरूप एव सर्वत्र योगिनां व्यवहार: अन्यत्र सत्त्वविनयप्रयोजनवशादिति ज्ञापनायोपचारेणोक्तम्, अन्यथा योगिसन्तानप्रत्यात्मवेद्यक्षणा: कथं परप्रतिपत्तये लक्षणानीति ? तदनन्तरं सत्यपि भावनामार्गस्थावैवर्तिकलक्षणेऽनागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते’ इति न्यायात्तावद्भावनामार्गं विशेषयन्नाह- गम्भीरो भावनामार्गो गाम्भीर्यं शून्यतादिकम् । समारोपापवादान्तमुक्तता सा गभीरता ॥4.52॥ इति । शून्यतादिके न रूपादिकम्, न ततोऽन्यच्छून्यतादिकमिति यथाक्रमं या समारोपापवादान्तमुक्तता, सा शून्यतादेर्गाम्भीर्यं शून्यतादिकमिति गाम्भीर्ययोगाद्गम्भीरोऽभ्यासपथ इति । विशेषणं निर्दिश्यैवं विशेष्यं वस्तु आह- चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथ: | निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च ॥4.53॥ इति । श्रुतचिन्ताभावनामयप्रज्ञया समाधौ वा प्रयोगमौलपृष्ठभाविन्या प्रज्ञया यथाक्रमं त्रिषु निर्वेधाङ्गादिषु निर्दिष्टानामर्थानां पुन: पुनश्चिन्तातुलननिध्यानानि भावनामार्गे प्राबन्धिकानि भवन्ति । तस्य कति प्रकारा इति चेदाह- प्राबन्धिकत्वादिष्टोऽसौ नवधा च प्रकारत: | मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदत: ॥4.54॥ इति । विकल्पक्लेशा बोधिसत्त्वा इति कृत्वा यथौदारिकञ्च तम: सूक्ष्मेणालोकेन हन्यते सूक्ष्मञ्चाधिमात्रेणेति मृदुमध्याधिमात्रविकल्पानां प्रत्येकं मृदुमध्याधिमात्रभेदात्तेषां मृदुमध्याधिमात्रप्रतिपक्षाणां प्रत्येकं @049 मृदुमध्याधिमात्रभेदात्तथा परमार्थत: शून्यतालक्षणाकारद्वारा विकल्पप्रतिपक्षयोर्भेदाद्यथासंख्यं कामधात्वादिनवभूमिषु नवप्रकार: प्रबन्धेन वर्तमान: भावनामार्गो भवति । तत्तज्जिनजननीनामेकैकं प्रकारमधिकृत्य असंख्येयाप्रमेयाप्रमाणपुण्यप्रसववचनाद्बहुधा भेदात्कथं नवप्रकार इति चेदाह- असंख्येयादिनिर्देशा परमार्थेन न क्षमा: | कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुने: ॥4.55॥ इति । असंख्येयाप्रमेयाप्रमाणनिर्देशा वागभिलापस्वभावा व्यावृत्त्यपेक्षोपजनितनानात्वरूपेण एकस्मिन्नर्थे प्रत्युक्तास्तस्मात्परमार्थेन यथोक्तलक्षणस्य भावनामार्गस्य भेदं कर्तुं न क्षमा: | संवृत्या त्वनालम्बनमहाकरुणास्वभावधर्मधातुनिष्यन्दभूतास्ते देशनाधर्मस्वभावा यथोक्तनिर्देशा बालजनानां महाफलोदयप्रकाशकत्वेनाभिमतास्तथागतस्येति बहुत्वं न प्रसज्यते । शून्यतालक्षणतया अतिशयाधानाभावाद्किञ्चिदपि मन्दबुद्धिपुरुषं प्रति न क्रियत एवेति आशङ्क्याह- हानिवृद्धी न युज्येते निरालापस्य वस्तुन: | भावनाख्येन किं हीनं वर्त्मना किमुदागतम् ॥4.56॥ धर्मतास्वरूपस्य अभिमतमार्गवस्तुनो नि:स्वभावतया तत्त्वान्यत्वोभयानुभयत्वैरवाच्यस्य भावनातिशयाधानाभावात्विपक्षप्रतिपक्षयोर्यथाक्रममपगमोदयौ न युज्येते । यद्येवं भावनासंज्ञकेन मार्गेण किं विपक्षस्वरूपं परित्यक्तम्, किञ्च व्यवदान स्वरूपं प्राप्तम्, न किञ्चिदपि क्रियते, अत: अनुपन्यसनीय एवेति चेत् ? मैवम् । तथा चोक्तम्- यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधक: | तथतालक्षणा बोधि: सोऽपि तल्लक्षणो मत: ॥4.57॥ इति । यथा निरतिशयाधाना तथतास्वरूपा बोधि: निष्प्रपञ्चज्ञानात्मकधर्मकायादिबुद्धस्वभावा आधिपत्यमात्रेण विनेयजनानां पुण्यज्ञानानुरूपतया विशिष्टार्थप्रतिभासिचित्तजननद्वारेणाभिमतार्थस्य साधिका, तद्वदयमप्यागन्तुकमलापगमाद्भावनया साक्षात्कृतो मार्ग: तथतालक्षणोऽपि संवृत्याभिमतार्थक्रियाकारी । परमार्थतस्तु हानिवृद्ध्यभाव एवाङ्गीक्रियत इति अप्रयोग एव प्रयोगत्वात्न दोष: | एवं सति संवृत्या अर्थक्रियासामर्थ्यं न घटत इत्याशङ्कयन्नाह- पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा । @050 इति । एकैकस्मिंश्चित्ते पूर्वापरीभूते बुद्धबोधिनिष्पादकसर्वाकारज्ञतादिसमस्तार्थाप्रतिभासनान्नैवैकेन (पूर्वेण पश्चिमेन वा) बोधिर्युज्यते । ‘एकविज्ञानसन्ततय: सत्त्वा:’इति वचनादसम्भवित्वेन युगपदुत्पन्नसमीहितार्थनिष्पादकधर्मप्रतिभासेन अनेकचित्तेनापि न (युज्यते) | अनुत्तरबुद्धबोधिनिष्पादकस्मृत्युपस्थानाद्यष्टादशावेणिकबुद्धधर्मपर्यन्ताधिगन्तृस्वरूप-पूर्वापरीभूतानेकचित्तेन वा न (युज्यते); निरन्वयोदयविनाशेन परस्परसम्बन्धात् । किं तर्हि विशिष्टार्थप्रतिभासिचित्तजननद्वारेण अर्थक्रियाकारीति ? न, तदसम्यक्त्वात् । इत्याह- दीपदृष्टान्तयोगेन गम्भीरा धर्मताष्टधा ॥4.58॥ प्रथमे ज्वालावर्त्योर्मीलनक्षणे द्वितीयक्षणमन्तरेण स्वकारणपरम्पराक्रमायातसमानकालसंहतोत्पत्त्यविशिष्टत्वात्कार्यकारणलक्षणदाह्यदाहकाभाव: | तथैव द्वितीयक्षणेऽपि विशिष्टज्वालावर्त्योरूत्पत्तिक्षणे प्रथमक्षणमन्तरेण नित्यसत्त्वादिप्रसङ्गतया संवृत्युत्पादाभावात्कार्यकारणलक्षणदाह्यदाहकाभाव: | यद्येवं तथापि यदा इदम्प्रत्ययतात्मकप्रतीत्यसमुत्पादधर्मतया अविचारैकरम्यत्वेन हेतुफलसम्बन्धबलाद्संहतविशिष्टोत्पन्नं प्रथमक्षणं समपेक्ष्य तदाहितसामर्थ्यातिशय एव विशिष्टो द्वितीयक्षण: स्यात्, तदा निर्हेतुकविनाशेऽपि कारणकार्ययो: यथाक्रमं तुल्यकालनिरन्वयविनाशोदयाद्दाह्यदाहकभाव: | तस्मात्प्रथमक्षणे द्वितीयार्चिरनपेक्ष्य वर्ती न दह्यते, द्वितीयक्षणेनापि प्रथमार्चिरनपेक्ष्य वर्ती न दह्यत इति दीपदृष्टान्तन्यायेन पूर्वापरीभूतक्षणयोरेकविषयोपयोगज्ञापनपरेण पूर्वक्षणवत्बोधिनिष्पादककतिपयपदार्थप्रतिभासि प्रथमविज्ञानं प्रतीत्य तत्प्रतिभासाभ्यधिक विशिष्टार्थप्रतिभासिपश्चिमविज्ञानोदयाद्बोधिप्राप्तिर्युज्यते । यथोक्तेनैव च दृष्टान्तेन अष्टप्रकारा गम्भीरधर्मता प्रतिसर्तव्या इति भावनामार्गस्थबोधिसत्त्वानामवैवर्तिकलक्षणकथनाय यस्मिन् विषये अष्टविधगाम्भीर्यं तत्कथयन्नाह- उत्पादे च निरोधे च तथतायां गभीरता । ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले ॥4.59॥ इति । न पूर्वापरक्षणाभ्यां न च नि:स्वभावतया भावनागम्यविशिष्टार्थोत्पादनमिति प्रतीत्यसमुत्पाद: | सर्वभावोदय एव नि:स्वभाव इति संवृत्या निरुध्यत इति निरोध: | सर्वावस्थासु तथताभ्यासेऽपि तस्या असाक्षात्करणमिति तथता । तथतास्वभावसर्वधर्मस्य दानाद्यनेकविधानुष्ठानमिति ज्ञेय: | तथतारूपेणादर्शनमेव दर्शनमिति ज्ञानम् । धर्मतया सर्वत्राचरणमेव चरणमिति चर्या । अद्वयस्वभावे सर्वसिद्धिरित्यद्वय: | सर्वसम्भारपरिनिष्पत्तौ तत्फलबुद्धत्वस्याप्राप्तिरित्युपायकौशलम् । अचिन्त्यविमोक्षमुखलाभात्परस्परविरुद्धार्थानुष्ठानेन गाम्भीर्यं भवति । एवमवैवर्तिकशैक्ष: सलक्षणोऽभिहित: | 9-भवशान्त्यो: समता @051 शैक्षसम्भारधर्मप्राप्तो बुद्धत्वप्राप्तये यतते, अत: बुद्धत्वप्राप्तिनिमित्तसंसारनिर्वाणसमतां कथयन्नाह- स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना । कर्माभावादिचोद्यानां परिहारा यथोदिता: ॥4.60॥ इति । विपक्षप्रतिपक्षसांसारिकवैयदानिकधर्माणां प्रतिभासमात्रस्वभावस्वप्नसदृशत्वेन अवगमात्संसारनिर्वाणयोर्नानात्वेन अविकल्प इति समता । ननु स्वप्नसदृशत्वे सति दशाकुशलदानादीनामभाव: स्वप्नावस्थायामिव जाग्रद्दशायामपि स्यादितिचोद्यानां परिहारा बाह्यार्थवादनये क्षणिकतया निर्हेतुकविनाशे कर्मजं लोकवैचित्र्यम् इति सिद्धान्तात्परमार्थतो न कश्चिन्न केनचिद्धतो नापि कयचिद्द्रव्यं केनचिद्गृहीतमित्याद्युपगमे पक्षप्रवृत्तसन्तानविरुद्धपदार्थोत्पादनात्मारणाद्यध्यवसायद्वारेण अयोनिशोमनस्कारादिमतोऽकुशलादिवत्प्राणातिपातादयो व्यवस्थाप्यन्ते, तथैव स्वप्नसदृशे वस्तुनि तदनुरूपार्थे भावाद्यभिनिवेशेन अखण्डितसकलविपर्यासबन्धनानामित्येवं तत्पतिहारा: तत्पक्षाश्चान्यत्र अभिहिता इत्यवगन्तव्या: | किञ्चमिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलम् । इति दृष्टान्तासिद्धि: | इत्येव स्वप्नेऽप्युपचित्तकुशलाकुशलस्य प्रबुद्धावस्थायामहो कृत: सुकृत इत्यनुमोदने पृष्ठावस्थाचित्ताभिनिवेशपरिपुष्ट्या परिपोष: | अतश्च दृष्टान्तासिद्धे: संसारनिर्वाणसमता एव । 10-अनुत्तरा क्षेत्रशुद्धि: उभयसमताविभावनया स्वबुद्धक्षेत्रे बुद्धो भविष्यतीति तदनन्तरं बुद्धक्षेत्रपरिशुद्धिरित्याह- सत्त्वलोकस्य याऽशुद्धिस्तस्या: शुद्ध्युपहारत: | तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥4.61॥ सत्त्वभाजनलोकभेदेन द्विविधबुद्धक्षेत्रयोर्यथाक्रमं जिघत्सापिपासास्थाणुकण्टकादिका याऽशुद्धि:, तस्या: प्रतिपक्षेण दिव्योपभोगकनकभूभ्यादिशुद्धिजननद्वारेण विशुद्धिर्बुद्धक्षेत्रविशुद्धि: | 11-उपायकौशलम् निष्पादितस्वबुद्धक्षेत्रविशुद्धिनोपायकौशलेन यथाभव्यतया बुद्धकृत्यं करणीयमित्युपायकौशलमाह- विषयोऽस्य प्रयोगश्च शात्रवाणामतिक्रम: | अप्रतिष्ठो यथावेधमसाधारणलक्षण: ॥4.62॥ @052 असक्तोऽनुपलम्भश्च निमित्तप्रणिधिक्षत: | तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् ॥4.63॥ इति । आन्तरायिकधर्मसमतिक्रमणेन देवादिमारातिक्रम:, विभावितसर्वधर्मसमत्वेन अप्रतिष्ठितविहार:, प्रणिधानसमृद्ध्या यथावेधं परार्थकरणम्, स्वभ्यस्तसर्वदुष्करत्वेन असाधारण:, शुक्लधर्मविशुद्ध्या सर्वधर्मस्याग्रहणम्, शुन्यताविमोक्षमुखत्वेन अनुपलम्भ:, अनिमित्तविमोक्षमुखत्वेन अनिमित्त:, अप्रणिहितविमोक्षमुखत्वेन अप्रणिधानम्, प्रश्नपूर्वकावैवर्तिकधर्मकथनेन अवैवर्तिकलिङ्गम्, सर्वविषयज्ञानत्वेन अप्रमाणमिति प्रज्ञापारमिताया दशविधविषयाणां साक्षात्क्रियायां कालाकालज्ञानप्रयोग एव उपायकौशलं भवतीति । इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे चतुर्थाधिकारवृत्ति: ॥ मूर्धाभिसमयाधिकार: पञ्चम: 1- लिङ्गम् (ऊष्मा मूर्धप्रयोग:) प्राप्तसर्वाकारभिसम्बोधस्य प्रकर्षपर्यन्तोऽधिगमो भवतीति तत्सुखावबोधाय लिङ्गाद्यभिधानपुर:सरं मूर्धाभिसमयमाह- स्वप्नान्तरेऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् ॥5.1॥ इति । स्वप्नावस्थायामप्यत्यभ्यासात्स्वप्नसदृशसर्वधर्मेक्षणम्, श्रावकादिभूमिस्पृहाचित्तानुत्पादनम्, तथागतादिदर्शनम्, बुद्धर्द्धिविकुर्वितोपलब्धि:, धर्मदेशनादिचित्तोत्पाद:, नैरयिकसत्त्वादीक्षणपुर:सरस्वबुद्धक्षेत्रापायप्रहाणानुस्मरणम्, नगरादिदाहप्रशमनसत्याधिष्ठानसमृद्धि:, यक्षाद्यमनुष्यापगमसत्यवाक्यनिष्पत्ति:, स्वयमभिज्ञापराक्रमकल्याणमित्रसेवनम्, सर्वप्रकारप्रज्ञापारमिताशिक्षणम्, सर्वधर्मानभिनिवेश:, बुद्धबोध्यासन्नीभवनमिति द्वादश प्रकाराणि प्राप्ताभिसमयावस्थाया विशेषलिङ्गानि । 2-विवृद्धि: (मूर्धा मूर्धप्रयोग:) लिङ्गेनैवं लक्षितस्य कतिप्रकारा विवृद्धिरिति विवृद्धिमाह- जम्बुद्वीपजनेयत्ताबुद्धपूजाशुभादिकाम् । उपमां बहुधा कृत्वा विवृद्धि: षोडशात्मिका ॥5.2॥ @053 इति । जम्बूद्वीपकादित्रिसाहस्रलोकधातवीयसत्त्वेयत्तातथागतपूजाधिकत्वम्, विशिष्टप्रज्ञापारमितामनस्कार:, अनुत्पत्तिधर्मक्षान्तिलाभ:, बोध्यबोधकधर्मानुपलम्भ:, दशकुशलाद्यारूप्यसमापत्तियोगाद्विशेषोत्कर्ष:, सर्वदेवनिकायोपसंक्रम:, सर्वमाराभिभव:, शास्तृसदृशजनसमानावस्था इति अष्टप्रकाराणि पुण्यानि । पुन: सर्वथोपायकौशलपरिशुद्धशिक्षा, बुद्धगोत्रीभवनम्, बुद्धत्वफलप्राप्तिनिमित्तम्, पारमिताविपक्षचित्तानुत्पाद:, रूपादियोगाधिगमचित्तानुत्पाद:, सर्वपारमितासंग्रहज्ञानम्, सर्वसम्पत्प्रतिलम्भ:, सम्यक्सम्बोध्यासन्नीभाव इत्यन्यानि अष्टप्रकाराणि पुण्यानि । पुष्पादिभि: बुद्धपूजाया: शुभादिकां बहुधा उपमां कृत्वा उत्तरोत्तरविशेषोत्कर्षेण षोडशावस्थात्मिका विवृद्धिर्भवति । 3-निरुढि: (क्षान्ति: मूर्धप्रयोग:) विवृद्ध्यैवं वर्धितस्य आत्मीभावगमनपर्यन्तलक्षणां निरूढिं वक्तुमाह- त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा । अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते ॥5.3॥ इति । सम्यगुपायकौशलबलेनैवं निर्विकल्पाधिगमावस्थायां महाकरुणादिसम्मुखीकरणभावेन अपरित्यक्तसत्त्वार्थलक्षणा यथोक्तसर्वाकारज्ञतादित्रिसर्वज्ञताधर्माणां चित्तोत्पादादीनामुपर्युक्तानामनुत्तरा परिपूरिर्निरूढिरिति । 4-चित्तसंस्थिति: (अग्रधर्माख्य: मूर्धप्रयोग:) निरुढ्यैवं विरूढस्य स्थिरीभावलक्षणा चित्तसंस्थितिरिति चित्तसंस्थितिमाह- चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपम: | कृत्वा पुण्यबहुत्वेन समाधि : परिकीर्तित: ॥5.4॥ इति । सम्भवत्प्रमाणस्य पलप्रमाणेन परिमाणं प्रमातुं शक्यत इति न्यायात्चतुर्द्वीपादित्रिसाहस्रलोकधातूनां सर्वेषां पारमितादीनां समाधिपुण्यज्ञानस्वरूपाणां पृथक्पृथकुपमां कृत्वा तेभ्यो विशिष्टा प्रमाणातिक्रान्तपुण्यबहुत्वेन समाधिलक्षणा चित्तसंस्थिति: कथितेति । एतानि च लिङ्गादीनि यथाक्रममूष्मादिचतुर्निर्वेधभागीयस्वरूपाणि वेदितव्यानि । 5-दर्शनमार्ग: (मूर्धप्रयोग:) निर्वेधभागीयानन्तरं दर्शमार्ग: | तत्र चतुर्विधो विपक्ष: सप्रतिपक्ष: | विपक्षं तावद्ग्राह्यविकल्पद्वयमाह- प्रवृतौ च निवृतौ च प्रत्येकं तौ नवात्मकौ । @054 ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ ॥5.5॥ इति । अनुपलम्भोपलम्भस्वभावो प्रवृत्तिनिवृत्तिपक्षौ यथाक्रमं श्रावकबोधिसत्त्वादीनां धर्मस्यादानसन्त्यागाकारेण ग्राह्याविति क्लेशवद्विपक्षौ ग्राह्यविकल्पौ वस्तुन्यप्रतिबद्धवृत्तित्वेन वितथप्रतिभासित्वादयथास्वरूपौ विषयप्रभेदेन प्रत्येकं नवप्रकारौ ज्ञेयाविति । ग्राह्यविकल्पपक्षद्वयमेवं निर्दिश्य ग्राहकविकल्पद्वयमाह- द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ । पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ ॥5.6॥ ग्राहौ चेन्न तथा स्तोऽर्थौ कस्य तौ ग्राहकौ मतौ । इति ग्राहकभावेन शून्यतालक्षणं तयो: ॥5.7॥ इति । पृथग्जनार्यपुद्गलयोर्यथाक्रमं द्रव्यप्रज्ञप्तिसत्पुरुषाधिष्ठानौ ग्राहकविकल्पौ विबन्धकत्वाद्विपक्षौ विषयभेदेन प्रत्येकं नवप्रकाराविति । यदा विषयभावापन्नग्राह्यावर्थौ न तथा ग्राह्यरूपेण भवतस्तदा न कस्यचित्तौ ग्राहकाविति, ग्राहकरूपेणानयोर्विविक्तं रूपमिति वितथप्रतिभासित्वादयथाविषयस्वरूपौ ज्ञेयाविति । कथं प्रवृत्यधिष्ठान: प्रथमो ग्राह्यविकल्पो नवधा:? इत्याह- एष स्वभावे गोत्रे च प्रतिपत्समुदागमे । ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयो: ॥5.8॥ स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले । प्रवृत्तिपक्षधिष्ठानो विकल्पो नवधा मत: ॥5.9॥ इति । विविक्तेन विविक्तानवबोधस्वभावे, अचलादिभूमिप्रवेशेन नियतबुद्धगोत्रे, मायोपमप्रतिपत्त्या दर्शनादिमार्गसमुदागमे, प्रतिभासमात्रेण अभ्रान्तज्ञानालम्बने, गुणदोषपूर्वकोपादेयहेयत्वेन प्रतिपक्षविपक्षे, सर्वमलरहितत्वेन स्वाधिगमे, हीनाप्रणीतत्वेन श्रावकादिभूमिदूरीकरणे, यथाशयानुरूपनिर्माणेन सत्त्वार्थव्यापारे, सम्यगुपायकौशलबलेन सर्वजननिर्वाणप्रतिष्ठापनक्रियाफले च निर्दोषतया उपादेयत्वेन प्रवृत्ति: कार्या, इत्येवं प्रवृत्तिपक्षाधिष्ठान: प्रथमो ग्राह्यविकल्पो नवप्रकारो दर्शनमार्गप्रयोगावस्थायां प्रहेयो मत इति । कथं निवृत्तिपक्षधिष्ठानो द्वितीयो ग्राह्यविकल्पो नवधेति ? आह- @055 भवशान्तिप्रपातित्वान्न्युनत्वेऽधिगमस्य च । परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते ॥5.10॥ परप्रत्ययगामित्वे समुद्देशनिवर्तने । प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयो: ॥5.11॥ पृष्ठतो गमने चेति विकल्पोऽयं नवात्मक: | निवृत्तिपक्षधिष्ठान: श्रावकादिमनोभव: ॥5.12॥ इति । संसारनिर्वाणान्यतरप्रपातित्वेन न्युनताधिगमे, कल्याणमित्रोपायकौशलविकलत्वेन संपरिग्रहाभावे, समस्तज्ञेयावरणाप्रतिपक्षत्वेन प्रतिपद्वैकल्ये, तथागताद्युपदेशसापेक्षत्वेन परप्रत्ययगामित्वे, सर्वसत्त्वाग्रताचित्तमहत्त्वाद्यप्रवृत्तत्वेन उद्देशनिवृतौ, क्लेशावरणप्रतिपक्षत्वेन प्रादेशिकमार्गव्यापारे, सोपलम्भत्वेन प्रथमफलाद्यधिगमनानात्वे, सर्वाविद्यानुशयाप्रहीणत्वेन स्थानगमनाज्ञाने, महायानसर्वसंग्राहकत्वेन सर्वाकारज्ञतासर्वनिर्वाणपश्चादनुगमने च सदोषतया ग्राह्यत्वेन विनिवृत्ति: कार्या । इत्येवं द्वितीयो ग्राह्यविकल्पो निवृत्तिपक्षाधिष्ठान: श्रावकप्रत्येकबुद्धसन्तानोपादेयत्वसमुद्भवो नवधा बोधिसत्त्वानां दर्शनमार्गे चित्तचैत्तप्रवृत्त्यवस्थायां प्रहेयो मत इति । कथं द्रव्यसत्पृथग्जनपुरुषाधिष्ठान: प्रथमो ग्राहकविकल्पो नवधा ? इत्याह- ग्राहक: प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे । मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च ॥5.13॥ स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुन: | सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ ॥5.14॥ इति । संवृत्या मायावद्ग्रहणमोक्षणे, तत्त्वतोऽमनस्कारेण मनस्करणे, धर्मतया त्रैधातुकोपश्लेषणे, शून्यताऽनवस्थानेन अवस्थाने, वस्त्वनभिनिवेशेन सर्वाभिनिवेशे, द्रव्यसद्भावेन सर्वधर्मप्रज्ञप्तौ, तत्त्वज्ञानासक्त्या अनभिनिवेशपूर्वकसक्तौ समताभावनाप्रतिपक्षतया प्रतिपक्षे, सम्यगविज्ञातप्रज्ञापारमितत्वेन यथेच्छगमनव्याघाते च पारमार्थिकभावाभिनिवेशेन प्रथमो ग्राहकविकल्पोनवप्रकारो दर्शनमार्गप्रयोगावस्थायां प्रहेयो मत इति । कथं प्रज्ञप्तिसत्पुरुषाधिष्ठानो द्वितीयो ग्राहकविकल्पो नवधा ? इत्याह- यथोद्देशमनिर्याणे मार्गामार्गावधारणे । @056 सनिरोधे समुत्पादे वस्तुयोगवियोगयो: ॥5.15॥ स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयो: | प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहकोऽपर: ॥5.16॥ इति । श्रावकादिनिर्याणत्वेन यथोक्तोद्देशानिर्याणे, स्वाभीष्टमार्गाभावेन इतरमार्गामार्गावधारणे, संवृतिकार्यकारणभावेन उत्पादनिरोधे, निरन्तरेतरप्रतिभासत्वेन समस्तवस्तुसंयोगवियोगे, व्योमावस्थितशकुनिसदृशत्वेन रूपादिस्थाने, बोधिचित्तोत्पादादिद्वारेण श्रावकादिगोत्रविनाशे, तथताप्रतिविशिष्टधर्मताभावेन अभिलाषाभावे, परमार्थसत्याश्रयेण हेत्वभावे, अभ्यस्तमात्सर्यधर्मतया प्रत्यर्थिकमारादिवस्तूपलम्भे च प्रज्ञप्तिभावाभिनिवेशेन द्वितीयो ग्राहकविकल्पो नवप्रकारो दर्शनमार्गचित्तचैत्तप्रवृत्त्यवस्थायां प्रहेयो मत इति । दर्शनमार्गे विपक्षं सप्रतिपक्षमेवं निर्दिश्य यन्महाबोधिनिष्पत्तये दर्शनमार्गो येन कारणेन सहित इष्यते, तत्कारणप्रदर्शनायान्तरश्लोकमाह- बोधौ सन्दर्शनान्येषां तद्धेतोश्च परीन्दना । तत्प्राप्त्यनन्तरो हेतु: पुण्यबाहुल्यलक्षण: ॥5.17॥ इति । वक्ष्यमाणलक्षणबोधौ दर्शनादिमार्गसन्दर्शनेन अन्येषां प्रतिष्ठापनं प्रथमम् (कारणम्) | बोधिनिमित्तमेवान्येषां सम्यग्ग्रन्थार्थादिद्वारेण प्रज्ञापारमिताप्रत्यर्पणं द्वितीयम् (कारणम्) | बोधिप्राप्तये चाव्यवहितकारणं स्वत: प्रचुरतरप्रज्ञापारमिताभावनादिपुण्यलक्षणं तृतीयम् (कारणम्) | का पुनरियं महाबोधिर्यदर्थं यथोक्तकारणसहायो दर्शनमार्गोऽभिप्रेत इत्यन्तरश्लोकेन महाबोधिमाह- क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते । क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् ॥5.18॥ इति । क्लेशज्ञेयावरणमलानामुत्पन्नानुत्पन्नत्वेन कल्पितानां- धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । इति धर्मधातुस्वभावानामाकाशस्येव निरोधोत्पादाभावादेकानेस्वभावकार्यकारणप्रमाणाद्युपपन्नभाववैधुर्याद्गगनकमलवद्वा यथाक्रमं मलानां @057 क्षयोत्पादाभावादक्षयानुत्पादज्ञानात्मिका सर्वधर्माविपरीताधिगतिलक्षणा यथावद्धमकायाद्यात्मिका महाबोधिरभिधीयत इति । यस्मादेवमतो ये भावविनाशाभिसन्धिना क्षीणे क्षीणमिति ज्ञानं क्षयज्ञानम्, भावानुत्पादाभिसन्धिना च अनुत्पन्नेऽनुत्पन्नमिति ज्ञानमनुत्पादज्ञानं वर्णयन्ति । बोधिञ्च क्षयानुत्पादज्ञानं वर्णयन्ति । तेषां क्षयानुत्पादवैकल्यादेतज्ज्ञानं न घटत इत्यन्तरश्लोकेनाह- प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना । विकल्पजातं कि क्षीणं किं वानुत्पत्तिमागतम् ॥5.19॥ इति । उत्पन्नानुत्पन्नयोर्थथाक्रमं क्षयोत्पत्तिविघातलक्षणनिरोधेन अनिरुद्धायां परमार्थतस्तथतारूपायां प्रकृतौ सत्यां कतरद्विकल्पादिरुपमुत्पन्नं क्षीणं, कतरच्चानुत्पन्नमनुत्पत्तिधर्मकं जातं दर्शनमार्गबलेन वितथभावाभिनिवेशिनां भवताम् ? यावता नैव किञ्चित् । तस्मादस्माकं मतमेवाङ्गीकर्तव्यमित्यभिप्राय: | अन्यथा तात्त्विकधर्मसत्त्वोपगमे भगवत: सर्वथा विकल्पक्लेशज्ञेयावरणप्रहाणं महद्विस्मयस्थानीयं स्यादित्यन्तरश्लोकेनाह- सत्त्वा च नाम धर्माणां ज्ञेये चावरणक्षय: | कथ्यते यत्परै: शास्तुरत्र विस्मीयते मया ॥5.20॥ इति । तत्र ह्यदयव्ययशून्यत्वान्नास्त्यात्मेति विभावयन्नात्माभिनिवेशं परित्यज्य तद्विविक्तस्कन्धादिकं प्रतीत्यसमुत्पन्नमुदयव्ययधर्मकं समुपलभ्य नीलतद्धियो: सहोपलभ्भनियमाच्चित्तमात्रमेवेदं न बाह्यार्थोऽस्तीति मनसिकुर्वनपरित्यक्तग्राहकाकारचित्ताभिनिवेशो बाह्यार्थाभिनिवेशं तिरस्कृत्य ग्राह्याभावे ग्राहकाभाव इति निध्यायंस्तामपि ग्राहकाकारलक्षणां विज्ञप्तिमात्रतामवधूय अद्वयज्ञानमेव केवलं भावतो भावरूपमिति निश्चित्य तदपि प्रतीत्यसमुत्पन्नत्वान्मायानि:स्वभावं तत्त्वतोऽपगतैकान्तभावाभावादिपरामर्शरूपमिति भावयन् भावनाबलनिष्पत्तौ केषाञ्चिन्मणिरूप्यादिज्ञानवदुत्सारितसकलभ्रान्तिनिमित्ताया मायोपमात्मप्रतिभासधियो निर्विकल्पाया: कथञ्चित्प्रत्यात्मवेद्याया: समुत्पादे ज्ञेयावरणं सम्यग्योगी प्रजह्यात् । अन्यथा परै: सर्वदा आकाशस्य द्रव्याभावमात्ररूपधारणवदनाधेयानपनेयस्वरूपधारणाद्धर्माणां क्षणिकानां ज्ञानमात्ररूपाणां ज्ञेयलक्षणानाञ्च यदि परमार्थतो विद्यमानता स्यात्तदा प्रतिपक्षभावनया आकाशस्येव तेषां न किञ्चित्क्रियते । अतो भावाभिनिवेशविपर्यासाविनिवृत्या यद्भगवत: सर्वथा: ज्ञेयावरणप्रहाणं धर्माणाञ्च यत्सत्तोपगम्यते परै: तत्परस्परविरुद्धार्थाभ्युपगमे विस्मयस्थानीयं भवेत् । इत्येवं भावपक्षं निराकृत्य नि:स्वभावपक्षदृढीकारेण मुमुक्षुभिरिदमेवाङ्गीकर्त्तव्यमित्यन्तरश्लोकेन स्थानपक्षमाह- नापनेयमत: किञ्चित्पक्षेप्तव्यं न किञ्चन । @058 द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥5.21॥ इति । यस्मादेवं भावाभिनिवेशेन मुक्तेरनुपपत्तिरतो अपवादसमारोपरूपमपनयनप्रक्षेपं कस्यचिद्धर्मस्याकृत्वा इदमेव प्रतीत्यसमुत्पन्नं संवृत्या तथ्यरूपं रूपादिनि: स्वभावादिरूपतो निरूपणीयम्, एवञ्च मायागजेन अपरमायागजपराजयवद्विपर्यासनिवृत्या तत्वदर्शी विमुच्यत इति । इत्येवं प्रासङ्गिकमभिधाय प्रकृतं दर्शनमार्गमाह- एकैकस्यैव दानादै तेषां य: सङ्ग्रहो मिथ: | स एकक्षणिक: क्षान्तिसङ्गृहीतोऽत्र दृक्पथ: ॥5.22॥ इति । दानादिषट्पारमितानां प्रत्येकमेकैकभावे दानादौ य: परस्परं सर्वपारमितासङ्ग्रह:, सोऽत्रैकक्षणिको मूर्धाभिसमये दु:खधर्मज्ञानक्षान्तिसंगृहीत: त्रिमण्डलविशुद्धिप्रभावित: षट्त्रिंशदाकारनिर्जातो दर्शनमार्ग: | अस्मिंश्च (दर्शनमार्गे) समुत्पन्ने कामरूपारूप्यधातुभेदेन प्रत्येकं चतुर्विकल्पनवप्रकारतया अष्टोत्तरशतग्राह्यग्राहकविकल्पप्रहाणेन तत्संगृहीतविकल्पजनकवासनाक्लेशाष्टोत्तरशतप्रहाणं प्रतीत्यसमुत्पादधर्मतयोपलभ्यते । तत्र वशित्वार्थं तामेव पुन: पुनर्भावयतीति अन्तरश्लोकेनाह- स समाधिं समापद्य तत: सिंहविजृम्भितम् । अनुलोमं विलोमञ्च प्रतीत्योत्पादमीक्षते ॥5.23॥ इति । स दर्शनमार्गप्राप्तो योगी क्लेशज्ञेयावरणभयाभावात्सिंहविजृम्भितं (नाम) समाधिं समापद्य उत्तरकालमविद्याप्रत्यया: संस्कारा इत्याद्यनुलोमं जरामरणनिरोधो जातिनिरोधादित्यादिप्रतिलोमं प्रतीत्यसमुत्पादं निरूपयति । 6-भावनामार्ग: (मूर्धप्रयोग:) दर्शनमार्गमेवमभिधाय विपक्षप्रहाणादिकमाधारप्रतिपत्तिपूर्वकं सुबोधमिति आधारं भावनामार्गमाह- कामाप्तमवधीकृत्य विज्ञानमसमाहितम् । सनिरोधा: समापत्तीर्गत्वागम्य नव द्विधा ॥5.24॥ एकद्वित्रिचतु:पञ्चषट्सप्ताष्टव्यतिक्रमात् । अवस्कन्दसमापत्तिरनिरोधमतुल्यता ॥5.25॥ @059 इति । बोधिसत्त्वा: प्रथमध्यानमारभ्य यावन्निरोधं गत्वा ततो निरोधमारभ्य यावत्प्रथमध्यानमागम्य एवमनुलोमप्रतिलोम (क्रम)-द्वयेन चतुर्ध्यान चतुरारूप्यनिरोधलक्षणा नव समापत्तीर्गत्वा आगम्य पुन: प्रथमं ध्यानं समापद्य ततो व्युत्थाय निरोधम्, एवं यावन्नैवसंज्ञानासंज्ञायतनान्निरोधं समापद्य, ततो व्युत्थाय अनन्तरसमापत्तिमालम्ब्य कामावचरं विज्ञानं मर्यादारूपेणावस्थाप्य उपायकौशल्यबलेन व्युत्थाय तदेव विज्ञानमसमाहितमामुखीकृत्य, ततो निरोधं ततोऽसमाहितं ततो निरोधमेकं परित्यज्य नैवसंज्ञानासंज्ञायतनं ततोऽसमाहिं ततो द्वयं परित्यज्य आकिञ्चन्यायतनं ततोऽसमाहितम्, एवं यावदष्टौ परित्यज्य प्रथमं ध्यानं ततोऽसमाहितम्, इत्येकादिपरित्यागेनानिरोधसमापत्तिं यावद्विसदृशद्वारेण गच्छतीत्यतुल्यगामवस्कन्दसमापत्तिं वशित्वलक्षणामामुखीकृत्य भावनामार्गो भवति । भावनामार्गमेवमभिधाय तत्र प्रहेय: चतुर्विधो विपक्षो वक्तव्य: | प्रथमं तावद्ग्राह्यविकल्पमाह- संक्षेपे विस्तरे बुद्धै: सानाथ्येनापरिग्रहे । त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि ॥5.26॥ एको ग्राह्यविकल्पोऽयं प्रयोगाकारगोचर: | इति संक्षिप्तरूचिसत्त्वानुग्रहेण धर्मसंक्षेपे, विस्तररुचिसत्त्वानुकम्पया धर्मविस्तरे, यथाविहितार्थाननुष्ठानेन बुद्धसानाथ्यापरिग्रहे, समुत्पन्ननिरुद्धत्वेन प्रयोगमार्गगुणाभावे, सम्यगुत्पत्तिहेतुवैधुर्याद्दर्शनमार्गगुणाभावे, अनागतासत्त्वेन भावनामार्गगुणाभावे, विपर्यासशान्तत्वादिना निर्वाणप्रयोगमार्गे, शून्यताभिनिर्हारत्वेन दर्शनमार्गे, नै:स्वाभाव्यभावकत्वेन भावनामार्गे च प्रथमो ग्राह्यविकल्प: अस्यामवस्थायां प्रहेयत्वेन भावनामार्गप्रयोगावस्थायां नवविधो विषयी । प्रथममेवं निर्दिश्य द्वितीयं ग्राह्यविकल्पमाह- द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मत: ॥5.27॥ अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया । हीनयानमनस्कारौ सम्बोधेरमनस्कृति: ॥5.28॥ भावनेऽभावने चैव तद्विपर्यय एव च । अयथार्थश्च विज्ञेयो विकल्पो भावनापथे ॥5.29॥ @060 इति । कल्याणमित्रादिवैकल्याद्बोधिचित्तानुत्पादे, विशिष्टबुद्धालम्बनपुण्याभावाद्बोधिमण्डामनस्कारे, श्रावकगोत्रत्वात्तद्यानमनस्करणे, प्रत्येकबुद्धगोत्रत्वात्तद्यानामुखीकरणे, प्रज्ञापारमिताप्रतिपत्तिवैधुर्यात्सम्यक्सम्बोध्यमनस्करणे, सोपलम्भत्वेन भावनायां निरुपलम्भवत्त्वेन अभावनायाम्, अनुपलम्भाननुपलम्भत्वात्नभावनानाभावने, विपरीताभिनिवेशादयथार्थत्वे च द्वितीयो ग्राह्यविकल्प: तस्यामवस्थायां प्रहेयत्वेन भावनामार्गे चित्तचैत्तप्रवृत्यवस्थायां नवविधो विषयी । द्वितीयमेवं निर्दिश्य प्रथमं ग्राहकविकल्पमाह- ग्राहक: प्रथमो ज्ञेय: सत्त्वप्रज्ञप्तिगोचर: | धर्मप्रज्ञत्यशून्यत्वसक्तिप्रविचयात्मक: ॥5.30॥ कृते च वस्तुनो यानत्रितये च स कीर्त्तित: | दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने ॥5.31॥ इति । द्रव्यसदनुपपत्त्या सत्त्वप्रज्ञप्तौ, प्रतिभासमात्रत्वात्(सर्व)-धर्मप्रज्ञप्तौ, सर्वत्रगत्वात्सर्वाकारज्ञतादिधर्माशून्यत्वे, सर्वथाभिनिवेशाप्रहाणाद्धर्मसक्तौ, नि:स्वभावावबोधेन धर्मप्रविचये, समुद्देशाकरणेन वस्तूद्देशकरणे, रूपाद्युपलम्भत्वाद्यानत्रयनिर्याणे, सम्यगप्रतिपन्नत्वेन दक्षिणाशुद्धौ, दानाद्युपलम्भप्रतिषत्त्या चर्याविकोपने च पूर्ववद्ग्राहकविकल्पो भावनामार्गप्रयोगावस्थायां नवविधो विषयी । प्रथममेवं निर्दिश्य द्वितीयं ग्राहकविकल्पमाह- सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधाऽपर: | भावनामार्गसम्बद्धो विपक्षस्तद्विघातत: ॥5.32॥ इति । विपक्षो द्वितीयो ग्राहकविकल्प: सत्त्वप्रज्ञप्तितद्व्यवस्थापनप्रतिभासमात्रहेतुविषयो भावनामार्गेण सम्प्रहेयत्वात्तत्सम्बद्धो नवप्रकार: | कथं नवप्रकार इति चेद् ? द्वाभ्यामन्तरश्लोकाभ्यामाह- सर्वज्ञतानां तिसृणां यथास्वं त्रिविधावृतौ । शान्तिमार्गतथतादिसंप्रयोगवियोगयो: ॥5.33॥ असमत्वे च दु:खादौ क्लेशानां प्रकृतावपि । द्वयाभावे च संमोहे विकल्प: पश्चिमो मत: ॥5.34॥ @061 इति । सर्वाकारापरिज्ञानेन सर्वाकारज्ञतावरणसंमोहे, सर्वमार्गापरिज्ञानेन मार्गज्ञतावरणसंमोहे, सर्ववस्त्वपरिज्ञानेन सर्वज्ञतावरणसंमोहे, प्रज्ञापारमिताऽपरिज्ञानेन सर्वशान्तमार्गसंमोहे, तथताज्ञेयरूपाद्यपरिज्ञानेन तथतादिसंयोगवियोगसंमोहे, मारादिस्वरूपापरिज्ञानेन असमत्वसंमोहे, यथारूतार्थग्राहित्वेन दु:खादिसत्यसंमोहे, रागादिस्वभावापरिज्ञानेन क्लेशप्रकृतिसंमोहे, ग्राह्यग्राहकलक्षणापरिज्ञानेन अद्वयसंमोहे च पूर्ववत्पश्चिमो ग्राहकविकल्पो भावनामार्गचित्तचैत्तप्रवृत्त्यवस्थायां नवप्रकारो विषयी मत: ॥ तेषां भावनामार्गविपक्षाणां प्रहाणे चतुर्विधप्रतिपक्षोऽपि तद्भेदेन भिन्नोऽवगन्तव्य: | पूर्ववदष्टोत्तरशतविकल्पप्रहाणसमकालमेव तत्संगृहीताष्टोत्तरशतक्लेशानां प्रहाणेन सर्वगुणसम्पदो भावनामार्गस्थं बोधिसत्त्वमाश्रयन्त इति द्वाभ्यामन्तरश्लोकाभ्यामाह- आसां क्षये सतीतीनां चिरायोच्छवसिता इव । सर्वाकारजगत्सौख्यसाधना गुणसम्पद: ॥5.35॥ सर्वा: सर्वाभिसारेण निकामफलशालिनम् । भजन्ते तं महासत्त्वं महोदधिमिवापगा: ॥5.36॥ इति । भावनामार्गाभ्यासादासां चतुर्विकल्पजातीनामुपद्रवत्वेन इतीनां क्षये सति संरोधवैकल्येन संहर्षोच्छवासप्राप्ता इव सर्वास्त्रियानसंगृहीता गुणसम्पद: कृपापारतन्त्र्यात्सर्वप्रकारजगत्सौख्योत्पादनदक्षा सर्वथाभिमुख्यागमनप्रकारेण प्रकर्षपर्यन्ताधिगमफलै: प्रातशोभं भावनामार्गस्थं बोधिसत्त्वमाश्रयन्ते महासमुद्रमिव नद्य इति । 7-आनन्तर्यसमाधि: (मूर्धप्रयोग:) भावनामार्गानन्तरमानन्तर्यमार्गमाह- त्रिसाहस्रजनं शिष्यखड्गाधिगमसंपदि । बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमा: ॥5.37॥ कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तर: | आनन्तर्यसमाधि: स सर्वाकारज्ञता च तत् ॥5.38॥ @062 इति । श्रावकप्रत्येकबुद्धबोधिसत्त्वानां न्यामे त्रिसाहस्रमहासाहस्रलोकधातवीयसत्त्वान् प्रतिष्ठाप्य कश्चिद्यत्पुण्यं प्रस्रवति, तदुपमीकृत्य तद्विशिष्टपुण्यबहुत्वेन या सर्वाकारज्ञता तद्बुद्धत्वमिति बुद्धत्वप्राप्तेरव्यवहितो य: समाधि: सोऽत्रानन्तर्यसमाधि: | तदालम्बनादय: कीदृशा इति चेद् ? अन्तरश्लोकेन आलम्बनादीनाह- आलम्बनमभावोऽस्य स्मृतिश्चाधिपतिर्मत: | आकार: शान्तता चात्र जल्पाजल्पिप्रवादिनाम् ॥5.39॥ इति । अस्य चानन्तर्यसमाधे: सर्वधर्माभावोपलब्धि: आलम्बनप्रत्यय:, स्मरणं चाधिपरिप्रत्यय:, प्रकृतिशान्तता चाकार: | अत्र च स्थाने दुरवगाहत्वादविदितोपायकौशलानां प्रवादिनां (नाना)-चोद्यमुखपरम्पराप्रसर्पिणी (विप्रतिपत्ति:) इति उपायकौशलेन सा निराकर्तव्येति । अनेनास्य गभीरता अभिहितेत्यभिप्राय: | 8-विप्रतिपत्ति: (मूर्धप्रयोग:) विपर्यस्तमतीनां कीदृशी: विप्रतिपत्ती: निराकृत्य स समाधिरुत्पादयितव्य इति चेत् ? समाधेरनन्तरं विप्रतिपत्तीराह आलम्बनोपपत्तौ च तत्स्वभावावधारणे । सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ ॥5.40॥ प्रयोगे त्रिषु रत्नेषु सोपाये समये मुने: | विपर्यासे समार्गे च प्रतिपक्षविपक्षयो: ॥5.41॥ लक्षणे भावनायाञ्च मता विप्रतिपत्तय: | सर्वाकारज्ञताधारा षोढा दश च वादिनाम् ॥5.42॥ इति संस्कृतासंस्कृतधात्वोरभावत्वेन आलम्बनोपपत्तौ, सर्वथा नीरूपत्वादालम्बनस्वभावावधारणे, भावाभावानुपलम्भेन सर्वाकारज्ञताज्ञाने, तथतास्वभावत्वेन संवृतिपरमार्थसत्यद्वये, दानाद्यनुपलम्भेन प्रयोगे, बोद्धव्याभावादबुद्धरत्ने, नामधेयमात्रत्वाद्धर्मरत्ने, रूपाद्यालम्बनप्रतिषेधात्संघरत्ने, दानाद्यनुपलम्भेन उपायकौशले, भावाभावोभयरूपाधिगमप्रतिषेधात्तथागताभिसमये, प्रपञ्चव्यवस्थापितानित्यादित्वेन नित्यादिविपर्यासे, विभावितमार्गफलासाक्षात्करणेन मार्गे, हानोपादानाभावेन विपक्षे प्रतिपक्षे च, धर्म्यभावाद्धर्मलक्षणे, स्वसामान्यलक्षणानुपपत्त्या भावनायाञ्च परस्परविरुद्धा भाषार्थानुष्ठानेन अयुज्यमानतया @063 संशयरूपा: षोडश विप्रतिपत्तीर्यथानिर्दिष्टविषयत्वेन सर्वाकारज्ञताधिष्ठाना: सर्वेषामेव अविदितओधिसत्त्वोपायकौशलजनप्रवादिनां यथासम्भवमुभयसत्याश्रितोपायकौशलेन निराकृत्य सम्यक्सर्वथा निश्चयमुत्पाद्य कल्याणकामैर्बोधिसत्त्वैरानन्तर्यसमाधिरधिगम्यत इति । इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे पञ्चमाधिकारवृत्ति: | ----------------------- आनुपूर्विकाधिकार: षष्ठ: प्राप्तमूर्धाऽभिसमयो व्यस्तसमस्तत्वेन अधिगतानर्थाननुपुर्वीकृत्य स्थिरीकरणाय विभावयतीत्यनुपूर्वाभिसमयमाह दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा । धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥6.1॥ इति । त्रिमण्डलविशुद्धिप्रभावितदानादिष्ट्पारमितासर्वाकारपरिपूरणेन प्रज्ञापारमितान्तर्गतपारमिताचतुष्टयत्वात्सम्यग्दशभूमिनिष्पादकेन स्मृत्युपस्थानादिना सप्तबोध्यङ्गाकारेण आर्याष्टाङ्गमार्गतया च परमार्थत: अस्मरणलक्षणेन त्रिविधबुद्धानुस्मरणेन यथाक्रमं निर्वेधभागीयदर्शनभावनामार्गद्योतकेन तथैव कुशलाकुशलाव्याकृतधर्मानुस्मरणेन पूर्ववदार्यावैवर्तिकबोधिसत्त्वसंघस्मरणेन तथैव शीलत्यागदेवतानुस्मरणेन रूपादिसर्वधर्माभावे स्वभावावबुद्धेन च योऽधिगम: सानुपूर्वक्रियेष्यत इहेति । इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे षष्ठाधिकारवृत्ति: | ---------------------------------- एकक्षणाभिसम्बोधाधिकार: सप्तम: विभावितानुपूर्वाभिसमयस्य स्वभ्यस्तीकरणाय तेषामेव क्षणेनैकेनाधिगम इत्येकक्षणाभिसम्बोध: | सोऽपि लक्षणेन चतुर्विध इति । 1-अविपाकलक्षण: @064 अविपाकानास्रवसर्वधर्मैकक्षणलक्षणेन प्रथम एकक्षणाभिसम्बोध: | इत्याह- अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् । एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुने: ॥7.1॥ धर्मधातुस्वभावरूपे- एको भाव: सर्वभावस्वभाव: सर्वे भावा एकभावस्वभावा: | एको भावस्तत्त्वतो येन दृष्ट: सर्वे भावास्तत्त्वतस्तेन दृष्टा: ॥ इतिन्यायान्न केवलं बहुभिरेकस्य संग्रह:, अपि त्वेकक्षणदानादिज्ञानेन आलम्ब्यमानेन अपगतप्रतिनियतवस्तुग्रहणविपर्ययरूपेण दानाद्यशीत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण मुने: बोधिसत्त्वस्यावबोधो हि एकक्षणाभिसम्बोध इति ज्ञातव्य: | किमेवं पुनरेकानास्रवज्ञानालम्बने सर्वानास्रवसंग्रह इति चेत् ? लौकिकदृष्टान्तेनाह- अरघट्टं यथैकापि पदिका पुरुषेरिता । सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा ॥7.2॥ इति । यथैकापि पदिका पुरुषेरिता सकृदेकवारं सर्वमरघट्टं सच्छिल्पिपूर्वपरिकर्मसामर्थ्यात्चलयति तथा पूर्वप्रणिधानावेधधर्मधातुसामर्थ्यादेकस्मिन्नेव क्षणे एकमनास्रवमालम्ब्यमानं सर्वं सजातीयमभिमुखीकारयतीति । 2- विपाकलक्षण: एवं प्रथमं निर्दिश्य विपाकधर्मतावस्थानास्रवसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधो द्वितीय: | इत्याह- विपाकधर्मतावस्था सर्वशुक्लमयी यदा । प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥7.3॥ यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षापगमनेन सकलव्यवदानपक्षविपाकधर्मतावस्था सर्वकलङ्कापगमेन शरदिन्दुज्योत्स्नावत्शुक्लस्वभावा जाता तदा एकस्मिन्नेवक्षणे विपाकावस्थाप्राप्तानामनास्रवधर्माणां बोधात्ज्ञानं प्रज्ञापारमिता एकक्षणाभिसम्बोध इति । 3-अलक्षणलक्षण: @065 द्वितीयमेवं निर्दिश्य अलक्षणसर्वधर्मैकक्षणलक्षण: एकक्षणाभिसम्बोधस्तृतीय: | इत्याह- स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया । अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति ॥7.4॥ पूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्वयमनुभूय अधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषु उपादानस्कन्धादिषु स्थित्वा दानादिषट्पारमिताप्रतिपत्त्या दानादिरूपनिरूपणाकारेण अलक्षणा: सर्वधर्मा इति संक्लेशव्यवदानरूपाणां धर्माणामेकेनैव क्षणेनालक्षणत्वं जानातीत्येवमेकक्षणाभिसम्बोध: | 4-अद्वयलक्षण: तृतीयमेवं निर्दिश्य अद्वयलक्षणसर्वधर्मैकक्षणलक्षण: एकक्षणाभिसम्बोधश्चतुर्थ: | इत्याह- स्वप्नं तद्दर्शिनञ्चैव द्वययोगेन नेक्षते । धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति ॥7.5॥ निरन्तरदीर्घकालद्वयप्रतिभासप्रहाणाभ्याससात्मीभावादुन्मूलितद्वयप्रतिभासवासनो यदा बोधिसत्त्वो ग्राह्यग्राहकयोगेन स्वप्नं ग्राह्यं स्वप्नदर्शिनं ग्राहकं नेक्षते, तदा सर्वेऽप्वेवंधर्माणो धर्मा इति धर्माणामद्वयं तत्त्वमेकेनैव क्षणेनाधिगच्छतीत्येकक्षणाभिसम्बोध इति । इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे सप्तमाधिकारवृत्ति: | धर्मकायाधिकार: अष्टम: 1-स्वभावकाय: विभावितैकक्षणाभिसम्बोधस्य द्वितीये क्षणे धर्मकायाभिसम्बोध: | स च स्वाभाविककायादिभेदेन चतुर्विध: | (तत्र) प्रथम: स्वाभाविककाय इत्याह- सर्वाकारां विशुद्धिं ये धर्मा: प्राप्ता निरास्रवा: | स्वाभाविको मुने: कायस्तेषां प्रकृतिलक्षण: ॥8.1॥ @066 स्मृत्युपस्थानादयो ज्ञानात्मका लोकोत्तरा धर्मधातुरूपत्वादनास्रवामलानामागन्तुकत्वेन सर्वप्रकारां विशुद्धिं प्रकृतिविविक्तलक्षणां प्राप्तास्तेषां या प्रकृति: स्वभावोऽनुत्पादरूप:, अयं मुनेर्बुद्धस्य भगवतो लोकोत्तरेण मार्गेण प्राप्यते, न क्रियत इत्यकृत्रिमार्थेन मायोपमविज्ञानसर्वधर्मप्रतिपत्त्याधिगत: स्वाभाविक: काय: | परिशिष्टकायत्रयं तथ्यसंवृत्या प्रतिभासमानं परमार्थतो धर्मतारूपं यथाधिमोक्षप्रभावितं बुद्धबोधिसत्त्वश्रावकादिगोचरत्वेन व्यवस्थापितमिति कथनाय- विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम् । इतिन्यायात्तदव्यतिरेकेऽपि पृथग्व्यवस्थाप्यते । 2-ज्ञानधर्मकाय: इत्थं प्रथमं कायं निर्दिश्य द्वितीयो निष्प्रपञ्चज्ञानात्मको धर्मकाय: अनास्रव: स्मृत्युपस्थानाद्यात्मक इति तमाह- बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वश: | नवात्मिका समापत्ति: कृत्स्नं दशविधात्मकम् ॥8.2॥ अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदत: | अरणा प्रणिधिज्ञानमभिज्ञा: प्रतिसंविद: ॥8.3॥ सर्वाकाराश्चतस्रोऽथ शुद्धयो वशिता दश । बलानि दश चत्वारि वैशारद्यान्यरक्षणम् ॥8.4॥ त्रिविधं स्मुत्युपस्थानं त्रिधाऽसंमोषधर्मता । वासनाया: समुद्धातो महतो करुणा जने ॥8.5॥ आवेणिका मुनेरेव धर्मा येऽष्टादशेरिता: | सर्वाकारज्ञता चेति धर्मकायोऽभिधीयते ॥8.6॥ इति । स्मृत्युपस्थानाद्यारभ्य आर्याष्टाङ्गमार्गपर्यन्ता बोधिपक्षा: | पूर्ववदप्रमाणानि मैत्र्यादिचतुर्ब्रह्मविहारा: | अध्यात्मं रूप्यरूपी बहिर्धा रूपाणि पश्यतीति द्वौ:, शुभं विमोक्षं कायेन साक्षात्कृत्वोपम्पद्य विहरतीत्येक:, आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतनानीति चत्वार:, संज्ञावेदितनिरोध इत्येक: इत्यष्टौ विमोक्षा: | रूपधातुचतुर्ध्यानानि चतुरारूप्यसमापत्तयो निरोधसमापत्तिरिति नव समापत्तय: | पृथिव्यप्तेजोवायुनीलपीतलोहितावदातविज्ञानाकाशमिति कृत्स्नं दशविधम् । अध्यात्मरूपारूपसंज्ञिनौ प्रत्येकं @067 परीत्ताधिमात्राकाराभ्यां बहिर्धा रूपाणि पश्यतस्तान्यभिभूय जानीत इति चतुष्टयम्, अध्यात्मारूपसंज्ञी एव नीलपीतलोहितावदातानभिभूय पश्यतीति चतुष्टयमित्यष्टविधमभिभ्वायतनम् । परसन्तानगतक्लेशरणप्रबन्धोन्मूलनात्समाधिरित्यरणा । सम्यगपगतसर्वनिमित्तसङ्गव्याघातं संशयापनयनकारिप्रणिधानसमृद्ध्या आसंसारमसमाहितावस्थायां प्रवर्तत इति प्रणिधिज्ञानम्, षडभिज्ञाश्चतस्रश्च प्रतिसविद: पूर्वोक्ता आश्रयालम्बनचित्तज्ञानपरिशुद्धय इति चतस्र: शुद्धय: | आयुश्चित्तपरिष्कारकर्मोपपत्त्यधिमुक्तिप्रणिधानर्द्धिज्ञानधर्मवशिता इति दश वशिता: | पूर्वोक्तानि दश बलानि, चत्वारि वैशारद्यानि च । परिशुद्धकायवाङ्मन:समुदाचारस्तथागत:, नास्त्यस्य विपरीतसमुदाचारता, यां परपरिज्ञानभयात्प्रच्छादयितव्यां मन्येत इत्यरक्षणं त्रिविधम् । धर्मदेशनायां श्रोतुकामाश्रोतुकामोभयकामेषु यथाक्रममनुनयप्रतिघोभयविविक्त एवोपक्षेक: स्मृतिमान् विहरतीति स्मृत्युपस्थानं त्रिधा । सत्त्वार्थक्रियाकालानतिक्रमलक्षणेत्यसंमोषधर्मता । क्लेशज्ञेयावरणानुशयरूपबीजप्रहाणाद्वासनाया: समुद्धात: सकलजनहिताशयता, महती करुणा जनेऽष्टादशावेणिका बुद्धधर्मा सर्वाकारज्ञता । ‘च’ इति शब्देन संगृहीता: मार्गज्ञतादयोऽपि प्रागुक्ता: | सर्वे चाश्रयपरावृत्त्या परावृत्ता बोधिपक्षादयो निष्प्रपञ्चज्ञानात्मका धर्मकायोऽभिधीयत इति केचित् । अन्ये तु- सर्वाकारां विशुद्धिं ये धर्मा: प्राप्ता निरास्रवा: | स्वाभाविको मुने: कायस्तेषां प्रकृतिलक्षण: ॥ इति यथारुतत्त्वेन लोकोत्तरानेवानास्रवान् धर्मानभ्युपगम्य तेषां यां प्रकृतिरनुत्पादता तल्लक्षण: स्वाभाविक: काय:, स एव च धर्मताकायो धर्मकाय इति भावप्रत्ययलोपाद्व्यपदिश्यत इति व्याख्याय, के पुनस्तेऽनास्रवा धर्मा येषां प्रकृतिलक्षणो धर्मकाय ityAzaGkya’bodhipakSApramANAni’tyAdikArikAmavatArayanti | तेषां योगिसंवृत्या विशिष्टार्थप्रतिभासजननद्वारेणाश्रयपरावृत्त्या परावृत्ता धर्मदेशनाद्यर्थक्रियाकारिणोऽवश्यमद्वयाश्चित्तचैता: कथमभ्युपगन्तव्या: ? सङ्गृहीता इत्यपरे । केचित्(कायचतुष्टयव्याख्याने)- स्वाभाविक: ससाम्भोगो नैर्माणिकोऽपरस्तथा । धर्मकाय: सकारित्रश्चतुर्धा समुदीरित: ॥ इतिकारिकायां स्वाभाविकशब्दानन्तरं धर्मकायशब्दस्यापाठात्कायत्रयमेवेति । अन्ये तूपदर्शितप्रयोजनसामर्थ्यात्कारिकाबन्धानुरोधेन ज्ञानस्यैव कारित्रेण सम्बन्धार्थं चैवमुक्तम्, अतोऽविरुद्धं सर्वं प्रदेशान्तराभिहितं कायचतुष्टयं भवतीति । @068 श्रावकाद्यरणासमाधे: बुद्धस्यारणासमाधे: वैशिष्ट्यदर्शनाय अन्तरश्लोकेनाह- श्रावकस्यारणादृष्टेर्नृक्लेशपरिहारिता । तत्क्लेशस्रोतौच्छित्त्यै ग्रामादिषु जिनारणा ॥8.7॥ इति । माऽस्मद्दर्शनात्कस्यचित्क्लेशोत्पत्ति: स्यादिति मनुष्यक्लेशोत्पत्तिपरिहारिता श्रावकाद्यरणासमाधि: | तथागतानां तु सकलजनक्लेशप्रबन्धोन्मूलनं स्यादिति ग्रामादिषु अरणासमाधिविशेष: | श्रावकादिप्रणिधिज्ञानात्तथागतप्रणिधिज्ञानस्य वैशिष्ट्यप्रदर्शनाय अन्तरश्लोकेनाह- अनाभोगमनासङ्गमव्याघातं सदा स्थितम् । सर्वप्रश्नापनुद्बौद्धं प्रणिधिज्ञानमिष्यते ॥8.8॥ इति । निर्निमित्तत्वेन स्वरसप्रवृत्तम्, वस्त्वनभिनिवेशाद्रूपादिसङ्गविगतम्, सवासनक्लेशज्ञेयावरणप्रहाणात्सर्वज्ञेयाव्याघातम्, आसंसारमवस्थानात्सदा स्थितम्, सम्यक्प्रतिसंविल्लाभात्प्रश्नविसर्जनकारि तथागतं प्रणिधिज्ञानमितीष्टम् । श्रावकादीनां विपरीतत्वेन नैवम् । स्यादेवं नित्यं महाकरुणामयधर्मकायावस्थाने कथं (सकलप्राणभृतां) सदा नाथेक्रियेति ? अन्तरश्लोकेन समाधानमाह परिपाकं गते हेतौ यस्य यस्य यदा यदा । हितं भवति कर्तव्यं प्रथते तस्य तस्य स: ॥8.9॥ इति । कल्याणमित्रादिसमवधानाद्बुद्धाद्यालम्बने परिपोषं गते हेतौ पूर्वावरोपितकुशलमूलबीजे सति, यस्य सत्त्वस्य यस्मिन् काले धर्मदेशनादिकं क्रियमाणमायतिपथ्यं भवति, तदा तस्यार्थकरणाय पूर्वप्रणिधानसमृद्ध्या तत्प्रतिभासानुरूपेणार्थक्रियाकारी भगवानिति (महाकरुणास्वभावधर्मकायावस्थानेन) सर्वदा चिन्तामणिरिवोपस्थितोऽपि स्वकर्मापराधजनितहेतुवैधुर्यान्न फलदायक: प्रतिभासत इत्यभिप्राय: | तत्कथमिति शंकायामन्तरश्लोकेन दृष्टान्तमाह- वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति । समुत्पादेऽपि बुद्धानां नाभव्यो भद्रमश्नुते ॥8.10॥ @069 इति । यथा देवराजे वर्षत्यपि सति पूतीभावादिना अबीजीभूतं बीजं तिलादि न प्रादुर्भवति, तद्वदबुद्धानां सकलमनोरथपरिपूरणदक्षाणां समुत्पादेऽपि अभव्यो न भद्रं सद्धर्मश्रवणादिकं प्राप्नोतीति । कथं ज्ञानात्मको धर्मकाय: प्रतिनियतयोगिसन्तानाधारवर्ती प्रतिक्षणमुत्पद्यमानो व्यापो नित्य इति कथ्यत इति चेद् ? अन्तरश्लोकेनाह- इति कारित्रवैपुल्यादबुद्धो व्यापी निरूच्यते । अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते ॥8.11॥ इति । यथोक्तन्यायेनैवं सर्वत्र प्रतिभासद्वारेणार्थक्रियाकरणवैपुल्यात्प्रबन्धतया आसंसारमवस्थानेन च भगवत: क्षयाभावाद्यथाक्रमं बुद्धो व्यापी नित्य इत्यभिधीयते । 3-सम्भोगकाय: कायद्वयमेवं निर्दिश्य लक्षणानुव्यञ्जनविराजित: साम्भोगिक: रूपकायस्वभावस्तृतीय: | तमाह- द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् । सांभोगिको मत: कायो महायानोपभोगत: ॥8.12॥ इति । द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनात्मकोऽयं दशभूमिप्रविष्टमहाबोधिसत्त्वै: परमानवद्यमहायानधर्मसंभोगप्रीतिसुखोपभोगात्बुद्धस्य भगवत: साम्भोगिककाय: | कानि तानि द्वात्रिंशल्लक्षणानीति चेत् ? पञ्चभिरन्तरश्लोकैराह- चक्राङ्कहस्त: क्रमकूर्मपादो जालावनद्धाङ्गुलिपाणिपाद: | करौ सपादौ तरुणौ मृदू च समुत्सदै: सप्तभिराश्रयोऽस्य ॥8.13॥ दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजूच्छङ्खपदोर्ध्वरोमा । एणेयजङ्घश्च पटूरुबाहु: कोशावनद्धोत्तमबस्तिगुह्य: ॥8.14॥ सुवर्णवर्ण: प्रतनुच्छविश्च प्रदक्षिणैकैकसुजातरोमा । ऊर्णाङ्कितास्यो हरिपूर्वकाय: स्कन्धौ वृतावस्य चितान्तरांस: ॥8.15॥ हीनो रस: ख्याति रसोत्तमोऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्ति: | उष्णीषमूर्धा पृथुचारुजिह्वो ब्रह्मस्वर: सिंहहनु:सुशुक्ला: ॥8.16॥ @070 तुल्या: प्रमाणेऽविरलाश्च दन्ता अन्यूनसंख्या दशिकाश्चतस्र: | नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥8.17॥ इति । (1) गुरूणामनुगमनप्रत्युद्गमनादिना चक्राङ्कहस्तपादता । (2) दृढसंवरसमादानत्वात्कूर्मवत्सुप्रतिष्ठितपादता । (3) चतु:संग्रहवस्तुसेवनाद्राजहंसवत्जालावनद्धाङ्गुलिपाणिपादता । (4) प्रणीतखाद्यभोज्यादिदानाद्मृदुतरुणहस्तपादता । (5) प्रणीततरलेह्यादिदानेन समुच्छ्रितहस्तपादस्कन्धग्रीवाप्रदेशत्वात्सप्तोच्छ्रयता । (6) वध्यमोक्षणत्वाद्दीर्घाङ्गुलिता । (7) जीवितानुग्रहणादायतपार्ष्णिता । (8) प्राणातिपातविरत्या बृहदृजुगात्रता । (9) कुशलधर्मसमादानादुच्छङ्खपादता । (10) गृहीतकुशलसमादानवर्धनातूर्ध्वगरोमता । (11) सत्कृत्य विद्याशिल्पादिदानादेणेयजङ्घता । (12) संविद्यमानार्थयाचनकजनाप्रत्याख्यानात्पटूरूबाहुता । (13) सर्वजनब्रह्मचर्यसमादापनगुह्यमन्त्रारषणात्कोशगतबस्तिगुह्यता । (14) प्रणीतोपास्तरणदानात्सुवर्णवर्णता । (15) प्रासादादिवरदानात्श्लक्ष्णच्छविता । (16) सङ्गणिकादिपरिवर्जनात्प्रदक्षिणावर्तैकैकरोमता । (17) सर्वगुरुजनयथास्थाननिवेशनादूर्णाङ्कितमुखता । (18) सर्वथा मुखरवचनानवसादनात्सिंहपूर्वार्द्धकायता । @071 (19) प्रियवादित्वसुभाषितानुलोमत्वात्सुसंवृतस्कन्धता । (20) भैषज्यादिदानात्चितान्तरांसता । (21) ग्लानजनोपस्थानाद्रसरसाग्रता । (22) वनारामादिकरणसमादापनात्न्यग्रोधपरिमण्डलता । (23) विहाराद्यभ्यधिकप्रदानादुष्णीषशिरस्कता । (24) श्लक्ष्णादिवचनात्प्रभूतजिह्वता । (25) सर्वलोकधातुसत्त्वसद्धर्मविज्ञपनाद्ब्रह्मस्वरता । (26) सम्भिन्नप्रलापविरत्या सिंहहनुता । (27) सर्वजनसम्मानादिना शुक्लदन्तता । (28) विशुद्धाजीवत्वात्समदन्तता । (29) सत्यवचनसमुदाचारादविरलदन्तता । (30) पिशुनवचनानभ्यासात्समचत्वारिंशद्दन्तता । (31) सर्वसत्त्वैकपुत्रदर्शनादभिनीलनेत्रता । (32) प्रतिघातादिविवेकदर्शनाद्गोपक्ष्मनेत्रता । सिद्धकरणात्लक्षणं सिद्धं भवतीत्यन्तरश्लोकेनाह- यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधक: | तस्य तस्य प्रयूर्यायं समुदागमलक्षण: ॥8.18॥ इति । येषां लक्षणानां ये प्रसाधका:, तान् प्रपूर्य तानि द्वात्रिंशल्लक्षणानि प्रादुर्भवन्ति । कानि तेषां कारणानीति चेत् ? द्वाभ्यामन्तरश्लोकाभ्यामाह- गुरूणामनुयानादिर्दृढता संवरं प्रति । @072 सङ्ग्रहासेवनं दानं प्रणीतस्य च वस्तुन: ॥8.19॥ वध्यमोक्षसमादानं विवृद्धि: कुशलस्य च । इत्यादिको यथासूत्रं हेतुर्लक्षणसाधक: ॥8.20॥ इति । इमे द्वे कारिके उपर्येव लक्षणव्याख्यानावसरे स्फुटिते, अतो न पुन: विस्तीर्येत इति । लक्षणान्येवं व्याख्याय द्वादशभि: अन्तरश्लोकै: अशीत्यनुव्यञ्जनान्याह- ताम्रा: स्निग्धाश्च तुङ्गाश्च नखा अंगुलयो मुने: | वृत्ताश्चितानुपूर्वाश्च गूढा निर्ग्रन्थय: शिरा: ॥8.21॥ गूढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपते: | विक्रान्तं दक्षिणं चारुगमनमृजुवृत्तता ॥8.22॥ मृष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता । पूर्वव्यञ्जनता चारूपृथुमण्डलगात्रता ॥8.23॥ समक्रमत्वं शुद्धत्वं नेत्रयो: सुकुमारता । अदीनोत्सदगात्रत्वे सुसंहतनगात्रता ॥8.24॥ सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता । वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता ॥8.25॥ दक्षिणावर्तता नाभे: समन्ताद्दर्शनीयता । समाचार: शुचि: कालतिलकापगता तनु: ॥8.26॥ करौ तूलमृदू स्निग्धगम्भीरायतलेखता । नात्यायतं वचो बिम्बप्रतिबिम्बौपमौष्ठता ॥8.27॥ मृद्वी तन्वी च रक्ता च जिह्वा जीमूतघोषता । चारुमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णा: सिता: समा: ॥8.28॥ @073 अनुपूर्वी गतास्तुङ्गा नासिका परमं शुचि: | विशाले नयने पक्ष्मचितं पद्मदलाक्षिता ॥8.29॥ आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ । पीनायतौ समौ कर्णावुपघातविवर्जितौ ॥8.30॥ ललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता । भ्रभराभाश्चिता: श्लक्ष्णा असंलुलितमूर्तय: ॥8.31॥ केशा अपरुषा: पुंसां सौरभ्यादपहारिण: | श्रीवत्स: स्वस्तिकञ्चेति बुद्धानुव्यञ्जनं मतम् ॥8.32॥ इति । (1) सर्वसंस्कारवीतरागत्वेन ताम्रनखता । (2) सर्वसत्त्वहिताध्याशयत्वेन स्निग्धनखता । (3) श्रेष्ठवंशप्रभवत्वेन तुङ्गनखता । (4) वृत्तानवद्यत्वेन वृत्ताङ्गुलिता । (5) समुपचितकुशलमूलत्वेन चिताङ्गुलिता । (6) सम्यगनूपूर्वप्रवृतत्वेन अनुपूर्वाङ्गुलिता । (7) सुनिगूढकायादिकर्मान्ताजीवत्वेन गूढशिरता । (8) क्लेशग्रन्थिभेदकत्वेन निर्ग्रन्थिशिरता । (9) सुनिगूढधर्ममतित्वेन गूढगुल्फता । (10) सर्वदुर्गस्थानजनोत्तारकत्वेन अविषमपादता । (11) नराभिभवनकुशलतया सिंहविक्रान्तगामिता । (12) नागाभिभवनकुशलतया नागविक्रान्तगामिता । (13) वैहायसङ्गमकुशलतया हंसविक्रान्तगामिता । @074 (14) पुरुषवृषभकुशलतया वृषभविक्रान्तगामिता । (15) प्रदक्षिणमार्गानुयाततया प्रदक्षिणगामिता । (16) प्रासादिककुशलतया चारुगामिता । (17) नित्यमवक्रचित्ततया अवक्रगामिता । (18) विशुद्धगुणाख्यापकतया वृत्तगात्रता । (19) प्रमृष्टपापधर्मतया मृष्टगात्रता । (20) विनेयानुरूपधर्मदेशकतया अनुपूर्वगात्रता । (21) कायादिशुचिसमुदाचारत्वात्शुचिगात्रता । (22) करुणाचित्तत्वात्मृदुगात्रता । (23) विशुद्धचित्तत्वात्विशुद्धगात्रता । (24) परिपूर्णधर्मविनयत्वात्परिपूर्णव्यञ्जनता । (25) पृथुचारुगुणाख्यानात्पृथुचारुमण्डलगात्रता । (26) सर्वत्र समचित्तत्वात्समक्रमता । (27) सुविशुद्धधर्मदेशनाद्विशुद्धनेत्रता । (28) सुगमधर्मदेशनात्सुकुमारगात्रता । (29) नित्यमदीनचित्तत्वाददीनगात्रता । (30) समुद्गतकुशलत्वादुत्सदगात्रता । (31) क्षीणपुनर्भवत्वेन सुसंहतगात्रता । (32) सुविभक्तप्रतीत्यसमुत्पाददेशकत्वेन सुविभक्ताङ्गप्रत्यङ्गता । (33) सुविशुद्धपदार्थदर्शनाद्वितिमिरशुद्धालोकता । (34) वृत्तसम्पन्नशिष्यसंवर्तनीयत्वेन वृत्तकुक्षिता । @075 (35) प्रमृष्टसंसारदोषत्वेन मृष्टकुक्षिता । (36) भग्नमानशृङ्गत्वेन अभग्नकुक्षिता । (37) धर्मक्षयविनिवर्तकत्वेन अक्षामकुक्षिता । (38) प्रतिविद्धधर्मगम्भीरत्वेन गम्भीरनाभिता । (39) प्रदक्षिणग्राहिशिष्यसंवर्तनीयत्वेन प्रदक्षिणावर्तनाभिता । (40) समन्तप्रासादिकपरिवारसंवर्तनीयत्वेन समन्तप्रासादिकता । (41) शुचिचित्तत्वेन शुचिसमुदाचारता । (42) व्यपगताकालधर्मविनयत्वेन व्यपगततिलकालकगात्रता । (43) कायादिलाघवप्रापकधर्मदेशकत्वेन तूलसदृशसुकुमारपाणिता । (44) प्रतिलब्धस्निग्धमहाश्रमणत्वेन स्निग्धपाणिलेखता । (45) गम्भीरधर्मस्थानत्वेन गम्भीरपाणिलेखता । (46) सम्यगायतिपरिशुद्धधर्मदेशकत्वेन आयतपाणिलेखता । (47) प्रचुरतरशिक्षादेशकत्वेन नात्यायतवचनता । (48) प्रतिबिम्बवत्विदितसर्वलोकत्वेन बिम्बप्रतिबिम्बोपमौष्ठता । (49) मृदुवचनविनयत्वेनमृदुजिह्वता । (50) प्रभूतगुणोपपन्नत्वेन तनुजिह्वता । (51) रक्तबालजनदुरवगाहधर्मविनयत्वेन रक्तजिह्वता । (52) सर्वत्रासापगतत्वेन मेघगर्जितघोषता । (53) मधुराद्यालापत्वेन मधुरचारुमञ्जुस्वरता । (54) निवृत्तभवसंयोजनत्वेन वृत्तदंष्ट्रता । (55) दुर्दान्तजनदमकत्वेन तीक्ष्णदंष्ट्रता । @076 (56) परमशुक्लधर्मविनयत्वेन शुक्लदंष्ट्रता । (57) समभूतिप्रतिष्ठितत्वेन समदंष्ट्रता । (58) सम्यगनुपूर्वाभिसमयप्रकाशकत्वेन अनुपूर्वदंष्ट्रता । (59) प्रज्ञाप्रकर्षस्थापकत्वेन तुङ्गनासता । (60) शुचिजनसम्पन्नत्वेन शुचिनासता । (61) परमोदारधर्मत्वेनविशालनयनता । (62) समुपचितसत्त्वराशित्वेन चित्तपक्ष्मता । (63) सर्वयुवतिजनाभिनन्दित्वेन सितासितकमलदलनयनता । (64) नित्यमायतिदर्शित्वेन आयतभ्रूकता । (65) श्लक्ष्णधर्मविनयकुशलत्वेन श्लक्ष्णभ्रकता । (66) कुशलस्निग्धसन्तानत्वेन सुस्निग्धभ्रकता । (67) समन्तदोषदर्शित्वेन समरोमभ्रूकता । (68) परमपीडानिवर्तकत्वेन पीनायतभुजता । (69) विजितरागादिसमरत्वेन समकर्णता । (70) सर्वसत्त्वानुपहतसन्तानस्वेन अनुपहतकर्णेन्द्रियता । (71) सर्वदृष्टिकृतान्यथाविपरिणामत्वेन अपरिम्लानललाटता । (72) सर्ववादिप्रमथनत्वेन पृथुललाटता । (73) परिपूर्णोत्तमप्रणिधानत्वेन पूर्णोत्तमाङ्गता । (74) विषयरतिव्यावर्तकत्वेन भ्रमरसदृशकेशता । (75) प्रहीणदर्शनभावनाप्रहातव्यानुशयत्वेन चितकेशता । (76) श्लक्ष्णबुद्धिपरिज्ञातशासनत्वेन श्लक्ष्णकेशता । @077 (77) रागाद्यसंलुठितचेतनत्वेन असंलुठितकेशता । (78) नित्यमपरुषवचनत्वेन अपरुषकेशता । (79) बोध्यङ्गकुसुमावकीर्णत्वेन सुरभिकेशता । (80) सर्वथा शोभासंवर्तनीयत्वेन श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादतलता चेति । 4-नैर्माणिककाय: इत्थं कायत्रयं निर्दिश्यं चतुर्थ: नैर्माणिककाय: सर्वबालजनसाधारण इति । तमाह- करोति येन चित्राणि हितानि जगत: समम् । आभवात्सोऽनुपच्छिन्न: कायो नैर्माणिको मुने ॥8.33॥ इति । येन शाक्यमुनितथागतादिरूपेण आसंसारं सर्वलोकधातुषु सत्त्वानां समीहितमर्थं समं करोति, असौ काय: प्रबन्धतया अनुपरतो नैर्माणिको बुद्धस्य भगवत: सर्वबालजनसाधारणश्चतुर्थोऽवसातव्य: | बुद्धकारित्राणि इत्येवं स्वाभाविककायस्वरूपभावनाप्रभावितबुद्धादिविषयत्वे ज्ञानाद्यपेक्ष्य परिकल्पितकायत्रयं निर्दिश्यं संवृत्या ज्ञानमेव साम्भोगिककायादिप्रतिभासोत्पादद्वारेणार्थक्रियाकारीति कर्म विनेयजनप्रतिभासभाक्तदाधिपत्याश्रयेणायातं धर्मकाय एवेति । तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते । गतीनां शमनं कर्म सङ्ग्रहे च चतुर्विधे ॥8.34॥ निवेशनं ससंक्लेशे व्यवदानावबोधने । सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥8.35॥ बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये । संकेतेऽनुपलम्भे च परिपाके च देहिनाम् ॥8.36॥ @078 बोधिसत्त्वस्य मार्गेऽभिनिवेशस्य निवारणे । बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति ॥8.37॥ अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे । बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥8.38॥ विपर्यासप्रहाणे च तदवस्तुकतानये । व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति ॥8.39॥ व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् । धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् ॥8.40॥ इति । तत्र प्रथमं प्रशस्ताप्रशस्तगत्यनभिनिवेशावस्थानलक्षणं गतिप्रशमनं कर्म कृत्वा, दानादिचतु:सङ्ग्रहवस्तुनि प्रतिष्ठाप्य, श्रुतमयादिज्ञानेन विपक्षप्रतिपक्षहेयोपादेयद्वारेण बोधयित्वा, मायाकार इवानुनयादिविविक्ततया मैत्र्यादिलक्षणे परार्थे सत्त्वार्थयाथात्म्ये प्रतिष्ठाप्य, तदनु स्वार्थे त्रिमण्डलविशुद्धिप्रभावितषट्पारमिताभ्यासे, तदनन्तरं स्वपरार्थलक्षणे दशकुशलकर्मपथे बुद्धमार्गे, तत: सर्वधर्मप्रकृतिशून्यताभ्यासे, तदनु दानपारमिताधिष्ठानेन प्रथमायां भूमौ सर्वत्रगधर्मधातुप्रतिवेधलक्षणे अद्वयधर्मे, ततो द्वितीयादिभूमौ सम्भारपरिपूरिहेतुभूते शीलादिपारमितासर्वधर्मसाङ्केतिकज्ञाने निवेशयति । एवमनुक्रमेण प्रज्ञापारमिताधिष्ठानेन षष्ठ्यां भूमौ ज्ञानज्ञेयभावानभिनिवेशलक्षणे सर्वधर्मानुपलम्भे, तदनन्तरं सप्तम्यामुपायपारमिताबलेन सत्त्वपरिपाके, ततो बलपारमिताबलेनाष्टम्यां श्रावकाद्यसाधारणे बोधिसत्त्वमार्गे, पुनस्तत्रैव सर्वभावाभिनिवेशप्रहाणे, तदनु नवम्यां प्रणिधानपारमितासामर्थ्याद्बोधिप्राप्तौ, तदनन्तरं ज्ञानपारमिताबलाद्दशम्यां भूमौ विविधबुद्धक्षेत्रविशुद्धौ प्रतिष्ठाप्य, पुनस्तत्रैव एकजातिप्रतिबद्धस्वरूपे सम्यक्सम्बोधिप्रतिनियमे दशदिग्लोकधातवीयसत्त्वार्थे सर्वलोकधातुबुद्धोपसङ्क्रमणादिगुणे च निवेशयति । एवमनुक्रमेण पुनस्तत्रैन विशेषमार्गस्वरूपे समस्तबोध्यावाहकधर्मलक्षणे बोध्यङ्गे, कर्मफलसम्बन्धाविप्रणाशे, यथाभूतपदार्थाधिगमे, सर्वविपर्यासप्रहाणे, निर्वस्तुकविपर्यासप्रहाणे ज्ञाने, प्रकृतिपरिशुद्धिलक्षणे बोधिसत्त्वव्यवदाने, सर्वकलङ्कापगतव्यवदानहेतौ सम्भारे, शून्यतास्वभावेन संस्कृतासंस्कृताव्यतिभेदपरिज्ञाने च प्रतिष्ठाप्य ताथागत्यां भूमौ निर्वाणे निवेशयति । एवं धर्मकायवदस्य सप्तविंशतिप्रकारं कर्म आसंसारमिष्यत इति कारित्रम् । प्रथमचित्तोत्पादस्य अन्तिमकर्मणाञ्च अनुक्रमनिर्देशेन अवशिष्टानां मध्यपदार्थानामपि क्रमो वेदितव्य:, वक्तव्यबाहुल्यभयान्मया नोल्लिखित: | @079 इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे अष्टमाधिकारवृत्ति: | मध्यमरुचिसत्त्वार्थं व्याख्यानम् एवं विस्तररुचिसत्त्वानुग्रहेण अष्टभि: पदार्थे: (प्रज्ञापारमितां) व्याख्याय पुनरन्यप्रकारेण व्याख्यानायाह- लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रम: | तन्निष्ठा तद्विपाकश्चेत्यन्य: षोढार्थसंग्रह: ॥1॥ इति । प्रथमं सर्वाकारज्ञतादित्रिसर्वज्ञताभिलक्ष्यस्थानीयत्वेन लक्षणम् । ततो वशित्वार्थत्रिसर्वज्ञताभावनां प्रति प्रयुज्यतेऽनेनेति त्रिसर्वज्ञताप्रयोग: सर्वाकारभिसम्बोध: | ततोऽत्यभ्यासात्प्रकर्षगमनमिति त्रिसर्वज्ञताया: प्रकर्षावस्थोमूर्धाभिसमय: | ततोऽधिगतवस्तुनिश्चयाय व्यस्तसमस्तविभावितार्थप्रगुणीकरणमिति त्रिसर्वज्ञतानुक्रमावस्थोऽनुपूर्वाभिसमय: | ततो विशेषगमनाभावात्त्रिसर्वज्ञतानिष्ठावस्थ: सम्यगेकक्षणाभिसम्बोध: | ततस्तस्य फलम्, इति त्रिसर्वज्ञताविपाको धर्मकाय: सकारित्र: | एवं षट्प्रकारेणार्थसंग्रहेण पूर्ववदेव जिनजननी व्याख्येया । संक्षिप्तरूचिसत्त्वार्थं व्याख्यानम् मध्यमरुचिसत्त्वानुकम्पया अमुना षट्प्रकारेणार्थसंग्रहेण व्याख्याय पुन: संक्षिप्तरुचिसत्त्वानुरोधेनान्यप्रकारेण व्याख्यानायाह- विषयस्त्रितयो हेतु: प्रयोगश्चतुरात्मक: | धर्मकाय: फलं कर्मेत्यन्यस्त्रेधार्थसंग्रह: ॥2॥ इति । आदौ सर्वाकारज्ञतादित्रिसर्वज्ञतास्वभाव: प्रवृत्तिविषयहेतु: | स कथं प्रयुज्यत इति तदनन्तरं सर्वाकाराभिसम्बोधादिश्चतुर्विधोऽभिसमय: प्रयोग: | तस्यैवं प्रयोगवतो विषयस्य किं फलमिति तदनु धर्मकाय: सकर्मा फलमित्येवं त्रिविधेनार्थसंग्रहेण तथैव जिनजननी व्याख्येया । परिणामना अर्थत: पदतो वापि नामपर्यायत: क्वचित् । तावानेव बुद्धैर्ज्ञेय: पिण्डार्थ: सर्वमातृषु ॥1॥ @080 अन्यथा न भवेत्सम्यक्सर्वासां क्रमसंग्रह: | तत्र पिण्डादिभेदेन वैशिष्ट्यं जायते ध्रुवम् ॥2॥ आर्यविमुक्तिसेनस्यानुभावेनात्र दर्शितम् । अर्थमात्रं सुबोधाय त्यक्त्वा वचनविस्तरम् ॥3॥ वैरोचनं गुरुं नत्वा सदुपाध्यायज्ञानिनम् । कारिकाणां स्फुटा वृत्तिर्हरिभद्रेण रच्यते ॥4॥ एतद्ग्रन्थविधानेन यत्पुण्यमर्जितं मया । निखिला: प्राणिनस्तेन प्राप्नुयु: सौगतीं धियम् ॥5॥ सर्वशास्त्रबहिर्भूत: क्वाहं स्वल्पमति: पुमान् । क्व चार्यगतिगम्योऽयं शास्त्रार्थो महिमान्वित: ॥6॥ तथाप्यगोचरीभूते यत्नमास्थितवानहम् । परात्महितबुद्ध्यैव क्षम्यतामेष साधुभि: ॥7॥ अहो मृशं मया नानामतै: श्रान्तेन वीक्षितम् । शमस्थानं चिरेणेदं प्रज्ञापारमितामतम् ॥8॥ इति प्रज्ञापारमितोपदेशशास्त्रे आचार्यहरिभद्रकृता अभिसमयालङ्कारवृत्ति: समाप्ता । भारतीयपण्डितेन विद्याकरप्रभेण महालोकचक्षुषा वन्देश्रीकूटेन चानूद्य निर्णीता । श्रीपण्डितामरगोम्यादिभि: भिक्षुधीमत्प्रज्ञेन च पश्चात्सुनिर्णीता ।